Conjugation tables of vap_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvapāmi vapāvaḥ vapāmaḥ
Secondvapasi vapathaḥ vapatha
Thirdvapati vapataḥ vapanti


MiddleSingularDualPlural
Firstvape vapāvahe vapāmahe
Secondvapase vapethe vapadhve
Thirdvapate vapete vapante


PassiveSingularDualPlural
Firstupye upyāvahe upyāmahe
Secondupyase upyethe upyadhve
Thirdupyate upyete upyante


Imperfect

ActiveSingularDualPlural
Firstavapam avapāva avapāma
Secondavapaḥ avapatam avapata
Thirdavapat avapatām avapan


MiddleSingularDualPlural
Firstavape avapāvahi avapāmahi
Secondavapathāḥ avapethām avapadhvam
Thirdavapata avapetām avapanta


PassiveSingularDualPlural
Firstaupye aupyāvahi aupyāmahi
Secondaupyathāḥ aupyethām aupyadhvam
Thirdaupyata aupyetām aupyanta


Optative

ActiveSingularDualPlural
Firstvapeyam vapeva vapema
Secondvapeḥ vapetam vapeta
Thirdvapet vapetām vapeyuḥ


MiddleSingularDualPlural
Firstvapeya vapevahi vapemahi
Secondvapethāḥ vapeyāthām vapedhvam
Thirdvapeta vapeyātām vaperan


PassiveSingularDualPlural
Firstupyeya upyevahi upyemahi
Secondupyethāḥ upyeyāthām upyedhvam
Thirdupyeta upyeyātām upyeran


Imperative

ActiveSingularDualPlural
Firstvapāni vapāva vapāma
Secondvapa vapatam vapata
Thirdvapatu vapatām vapantu


MiddleSingularDualPlural
Firstvapai vapāvahai vapāmahai
Secondvapasva vapethām vapadhvam
Thirdvapatām vapetām vapantām


PassiveSingularDualPlural
Firstupyai upyāvahai upyāmahai
Secondupyasva upyethām upyadhvam
Thirdupyatām upyetām upyantām


Future

ActiveSingularDualPlural
Firstvapsyāmi vapiṣyāmi vapsyāvaḥ vapiṣyāvaḥ vapsyāmaḥ vapiṣyāmaḥ
Secondvapsyasi vapiṣyasi vapsyathaḥ vapiṣyathaḥ vapsyatha vapiṣyatha
Thirdvapsyati vapiṣyati vapsyataḥ vapiṣyataḥ vapsyanti vapiṣyanti


MiddleSingularDualPlural
Firstvapsye vapiṣye vapsyāvahe vapiṣyāvahe vapsyāmahe vapiṣyāmahe
Secondvapsyase vapiṣyase vapsyethe vapiṣyethe vapsyadhve vapiṣyadhve
Thirdvapsyate vapiṣyate vapsyete vapiṣyete vapsyante vapiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaptāsmi vapitāsmi vaptāsvaḥ vapitāsvaḥ vaptāsmaḥ vapitāsmaḥ
Secondvaptāsi vapitāsi vaptāsthaḥ vapitāsthaḥ vaptāstha vapitāstha
Thirdvaptā vapitā vaptārau vapitārau vaptāraḥ vapitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāpa uvapa ūpiva ūpima
Seconduvaptha uvapitha ūpathuḥ ūpa
Thirduvāpa ūpatuḥ ūpuḥ


MiddleSingularDualPlural
Firstūpe ūpivahe ūpimahe
Secondūpiṣe ūpāthe ūpidhve
Thirdūpe ūpāte ūpire


Benedictive

ActiveSingularDualPlural
Firstupyāsam upyāsva upyāsma
Secondupyāḥ upyāstam upyāsta
Thirdupyāt upyāstām upyāsuḥ

Participles

Past Passive Participle
upta m. n. uptā f.

Past Active Participle
uptavat m. n. uptavatī f.

Present Active Participle
vapat m. n. vapantī f.

Present Middle Participle
vapamāna m. n. vapamānā f.

Present Passive Participle
upyamāna m. n. upyamānā f.

Future Active Participle
vapsyat m. n. vapsyantī f.

Future Active Participle
vapiṣyat m. n. vapiṣyantī f.

Future Middle Participle
vapiṣyamāṇa m. n. vapiṣyamāṇā f.

Future Middle Participle
vapsyamāna m. n. vapsyamānā f.

Future Passive Participle
vaptavya m. n. vaptavyā f.

Future Passive Participle
vapitavya m. n. vapitavyā f.

Future Passive Participle
vapya m. n. vapyā f.

Future Passive Participle
vapanīya m. n. vapanīyā f.

Perfect Active Participle
ūpivas m. n. ūpuṣī f.

Perfect Middle Participle
ūpāna m. n. ūpānā f.

Indeclinable forms

Infinitive
vaptum

Infinitive
vapitum

Absolutive
uptvā

Absolutive
-upya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvāpayāmi vāpayāvaḥ vāpayāmaḥ
Secondvāpayasi vāpayathaḥ vāpayatha
Thirdvāpayati vāpayataḥ vāpayanti


MiddleSingularDualPlural
Firstvāpaye vāpayāvahe vāpayāmahe
Secondvāpayase vāpayethe vāpayadhve
Thirdvāpayate vāpayete vāpayante


PassiveSingularDualPlural
Firstvāpye vāpyāvahe vāpyāmahe
Secondvāpyase vāpyethe vāpyadhve
Thirdvāpyate vāpyete vāpyante


Imperfect

ActiveSingularDualPlural
Firstavāpayam avāpayāva avāpayāma
Secondavāpayaḥ avāpayatam avāpayata
Thirdavāpayat avāpayatām avāpayan


MiddleSingularDualPlural
Firstavāpaye avāpayāvahi avāpayāmahi
Secondavāpayathāḥ avāpayethām avāpayadhvam
Thirdavāpayata avāpayetām avāpayanta


PassiveSingularDualPlural
Firstavāpye avāpyāvahi avāpyāmahi
Secondavāpyathāḥ avāpyethām avāpyadhvam
Thirdavāpyata avāpyetām avāpyanta


Optative

ActiveSingularDualPlural
Firstvāpayeyam vāpayeva vāpayema
Secondvāpayeḥ vāpayetam vāpayeta
Thirdvāpayet vāpayetām vāpayeyuḥ


MiddleSingularDualPlural
Firstvāpayeya vāpayevahi vāpayemahi
Secondvāpayethāḥ vāpayeyāthām vāpayedhvam
Thirdvāpayeta vāpayeyātām vāpayeran


PassiveSingularDualPlural
Firstvāpyeya vāpyevahi vāpyemahi
Secondvāpyethāḥ vāpyeyāthām vāpyedhvam
Thirdvāpyeta vāpyeyātām vāpyeran


Imperative

ActiveSingularDualPlural
Firstvāpayāni vāpayāva vāpayāma
Secondvāpaya vāpayatam vāpayata
Thirdvāpayatu vāpayatām vāpayantu


MiddleSingularDualPlural
Firstvāpayai vāpayāvahai vāpayāmahai
Secondvāpayasva vāpayethām vāpayadhvam
Thirdvāpayatām vāpayetām vāpayantām


PassiveSingularDualPlural
Firstvāpyai vāpyāvahai vāpyāmahai
Secondvāpyasva vāpyethām vāpyadhvam
Thirdvāpyatām vāpyetām vāpyantām


Future

ActiveSingularDualPlural
Firstvāpayiṣyāmi vāpayiṣyāvaḥ vāpayiṣyāmaḥ
Secondvāpayiṣyasi vāpayiṣyathaḥ vāpayiṣyatha
Thirdvāpayiṣyati vāpayiṣyataḥ vāpayiṣyanti


MiddleSingularDualPlural
Firstvāpayiṣye vāpayiṣyāvahe vāpayiṣyāmahe
Secondvāpayiṣyase vāpayiṣyethe vāpayiṣyadhve
Thirdvāpayiṣyate vāpayiṣyete vāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāpayitāsmi vāpayitāsvaḥ vāpayitāsmaḥ
Secondvāpayitāsi vāpayitāsthaḥ vāpayitāstha
Thirdvāpayitā vāpayitārau vāpayitāraḥ

Participles

Past Passive Participle
vāpita m. n. vāpitā f.

Past Active Participle
vāpitavat m. n. vāpitavatī f.

Present Active Participle
vāpayat m. n. vāpayantī f.

Present Middle Participle
vāpayamāna m. n. vāpayamānā f.

Present Passive Participle
vāpyamāna m. n. vāpyamānā f.

Future Active Participle
vāpayiṣyat m. n. vāpayiṣyantī f.

Future Middle Participle
vāpayiṣyamāṇa m. n. vāpayiṣyamāṇā f.

Future Passive Participle
vāpya m. n. vāpyā f.

Future Passive Participle
vāpanīya m. n. vāpanīyā f.

Future Passive Participle
vāpayitavya m. n. vāpayitavyā f.

Indeclinable forms

Infinitive
vāpayitum

Absolutive
vāpayitvā

Absolutive
-vāpya

Periphrastic Perfect
vāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria