Declension table of ?vapiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevapiṣyamāṇā vapiṣyamāṇe vapiṣyamāṇāḥ
Vocativevapiṣyamāṇe vapiṣyamāṇe vapiṣyamāṇāḥ
Accusativevapiṣyamāṇām vapiṣyamāṇe vapiṣyamāṇāḥ
Instrumentalvapiṣyamāṇayā vapiṣyamāṇābhyām vapiṣyamāṇābhiḥ
Dativevapiṣyamāṇāyai vapiṣyamāṇābhyām vapiṣyamāṇābhyaḥ
Ablativevapiṣyamāṇāyāḥ vapiṣyamāṇābhyām vapiṣyamāṇābhyaḥ
Genitivevapiṣyamāṇāyāḥ vapiṣyamāṇayoḥ vapiṣyamāṇānām
Locativevapiṣyamāṇāyām vapiṣyamāṇayoḥ vapiṣyamāṇāsu

Adverb -vapiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria