Declension table of ?vāpayitavyā

Deva

FeminineSingularDualPlural
Nominativevāpayitavyā vāpayitavye vāpayitavyāḥ
Vocativevāpayitavye vāpayitavye vāpayitavyāḥ
Accusativevāpayitavyām vāpayitavye vāpayitavyāḥ
Instrumentalvāpayitavyayā vāpayitavyābhyām vāpayitavyābhiḥ
Dativevāpayitavyāyai vāpayitavyābhyām vāpayitavyābhyaḥ
Ablativevāpayitavyāyāḥ vāpayitavyābhyām vāpayitavyābhyaḥ
Genitivevāpayitavyāyāḥ vāpayitavyayoḥ vāpayitavyānām
Locativevāpayitavyāyām vāpayitavyayoḥ vāpayitavyāsu

Adverb -vāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria