Declension table of ?vāpayamāna

Deva

MasculineSingularDualPlural
Nominativevāpayamānaḥ vāpayamānau vāpayamānāḥ
Vocativevāpayamāna vāpayamānau vāpayamānāḥ
Accusativevāpayamānam vāpayamānau vāpayamānān
Instrumentalvāpayamānena vāpayamānābhyām vāpayamānaiḥ vāpayamānebhiḥ
Dativevāpayamānāya vāpayamānābhyām vāpayamānebhyaḥ
Ablativevāpayamānāt vāpayamānābhyām vāpayamānebhyaḥ
Genitivevāpayamānasya vāpayamānayoḥ vāpayamānānām
Locativevāpayamāne vāpayamānayoḥ vāpayamāneṣu

Compound vāpayamāna -

Adverb -vāpayamānam -vāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria