Declension table of ?vapiṣyantī

Deva

FeminineSingularDualPlural
Nominativevapiṣyantī vapiṣyantyau vapiṣyantyaḥ
Vocativevapiṣyanti vapiṣyantyau vapiṣyantyaḥ
Accusativevapiṣyantīm vapiṣyantyau vapiṣyantīḥ
Instrumentalvapiṣyantyā vapiṣyantībhyām vapiṣyantībhiḥ
Dativevapiṣyantyai vapiṣyantībhyām vapiṣyantībhyaḥ
Ablativevapiṣyantyāḥ vapiṣyantībhyām vapiṣyantībhyaḥ
Genitivevapiṣyantyāḥ vapiṣyantyoḥ vapiṣyantīnām
Locativevapiṣyantyām vapiṣyantyoḥ vapiṣyantīṣu

Compound vapiṣyanti - vapiṣyantī -

Adverb -vapiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria