तिङन्तावली वप्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवपति वपतः वपन्ति
मध्यमवपसि वपथः वपथ
उत्तमवपामि वपावः वपामः


आत्मनेपदेएकद्विबहु
प्रथमवपते वपेते वपन्ते
मध्यमवपसे वपेथे वपध्वे
उत्तमवपे वपावहे वपामहे


कर्मणिएकद्विबहु
प्रथमउप्यते उप्येते उप्यन्ते
मध्यमउप्यसे उप्येथे उप्यध्वे
उत्तमउप्ये उप्यावहे उप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवपत् अवपताम् अवपन्
मध्यमअवपः अवपतम् अवपत
उत्तमअवपम् अवपाव अवपाम


आत्मनेपदेएकद्विबहु
प्रथमअवपत अवपेताम् अवपन्त
मध्यमअवपथाः अवपेथाम् अवपध्वम्
उत्तमअवपे अवपावहि अवपामहि


कर्मणिएकद्विबहु
प्रथमऔप्यत औप्येताम् औप्यन्त
मध्यमऔप्यथाः औप्येथाम् औप्यध्वम्
उत्तमऔप्ये औप्यावहि औप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवपेत् वपेताम् वपेयुः
मध्यमवपेः वपेतम् वपेत
उत्तमवपेयम् वपेव वपेम


आत्मनेपदेएकद्विबहु
प्रथमवपेत वपेयाताम् वपेरन्
मध्यमवपेथाः वपेयाथाम् वपेध्वम्
उत्तमवपेय वपेवहि वपेमहि


कर्मणिएकद्विबहु
प्रथमउप्येत उप्येयाताम् उप्येरन्
मध्यमउप्येथाः उप्येयाथाम् उप्येध्वम्
उत्तमउप्येय उप्येवहि उप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवपतु वपताम् वपन्तु
मध्यमवप वपतम् वपत
उत्तमवपानि वपाव वपाम


आत्मनेपदेएकद्विबहु
प्रथमवपताम् वपेताम् वपन्ताम्
मध्यमवपस्व वपेथाम् वपध्वम्
उत्तमवपै वपावहै वपामहै


कर्मणिएकद्विबहु
प्रथमउप्यताम् उप्येताम् उप्यन्ताम्
मध्यमउप्यस्व उप्येथाम् उप्यध्वम्
उत्तमउप्यै उप्यावहै उप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवप्स्यति वपिष्यति वप्स्यतः वपिष्यतः वप्स्यन्ति वपिष्यन्ति
मध्यमवप्स्यसि वपिष्यसि वप्स्यथः वपिष्यथः वप्स्यथ वपिष्यथ
उत्तमवप्स्यामि वपिष्यामि वप्स्यावः वपिष्यावः वप्स्यामः वपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवप्स्यते वपिष्यते वप्स्येते वपिष्येते वप्स्यन्ते वपिष्यन्ते
मध्यमवप्स्यसे वपिष्यसे वप्स्येथे वपिष्येथे वप्स्यध्वे वपिष्यध्वे
उत्तमवप्स्ये वपिष्ये वप्स्यावहे वपिष्यावहे वप्स्यामहे वपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवप्ता वपिता वप्तारौ वपितारौ वप्तारः वपितारः
मध्यमवप्तासि वपितासि वप्तास्थः वपितास्थः वप्तास्थ वपितास्थ
उत्तमवप्तास्मि वपितास्मि वप्तास्वः वपितास्वः वप्तास्मः वपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवाप ऊपतुः ऊपुः
मध्यमउवप्थ उवपिथ ऊपथुः ऊप
उत्तमउवाप उवप ऊपिव ऊपिम


आत्मनेपदेएकद्विबहु
प्रथमऊपे ऊपाते ऊपिरे
मध्यमऊपिषे ऊपाथे ऊपिध्वे
उत्तमऊपे ऊपिवहे ऊपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउप्यात् उप्यास्ताम् उप्यासुः
मध्यमउप्याः उप्यास्तम् उप्यास्त
उत्तमउप्यासम् उप्यास्व उप्यास्म

कृदन्त

क्त
उप्त m. n. उप्ता f.

क्तवतु
उप्तवत् m. n. उप्तवती f.

शतृ
वपत् m. n. वपन्ती f.

शानच्
वपमान m. n. वपमाना f.

शानच् कर्मणि
उप्यमान m. n. उप्यमाना f.

लुडादेश पर
वप्स्यत् m. n. वप्स्यन्ती f.

लुडादेश पर
वपिष्यत् m. n. वपिष्यन्ती f.

लुडादेश आत्म
वपिष्यमाण m. n. वपिष्यमाणा f.

लुडादेश आत्म
वप्स्यमान m. n. वप्स्यमाना f.

तव्य
वप्तव्य m. n. वप्तव्या f.

तव्य
वपितव्य m. n. वपितव्या f.

यत्
वप्य m. n. वप्या f.

अनीयर्
वपनीय m. n. वपनीया f.

लिडादेश पर
ऊपिवस् m. n. ऊपुषी f.

लिडादेश आत्म
ऊपान m. n. ऊपाना f.

अव्यय

तुमुन्
वप्तुम्

तुमुन्
वपितुम्

क्त्वा
उप्त्वा

ल्यप्
॰उप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवापयति वापयतः वापयन्ति
मध्यमवापयसि वापयथः वापयथ
उत्तमवापयामि वापयावः वापयामः


आत्मनेपदेएकद्विबहु
प्रथमवापयते वापयेते वापयन्ते
मध्यमवापयसे वापयेथे वापयध्वे
उत्तमवापये वापयावहे वापयामहे


कर्मणिएकद्विबहु
प्रथमवाप्यते वाप्येते वाप्यन्ते
मध्यमवाप्यसे वाप्येथे वाप्यध्वे
उत्तमवाप्ये वाप्यावहे वाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवापयत् अवापयताम् अवापयन्
मध्यमअवापयः अवापयतम् अवापयत
उत्तमअवापयम् अवापयाव अवापयाम


आत्मनेपदेएकद्विबहु
प्रथमअवापयत अवापयेताम् अवापयन्त
मध्यमअवापयथाः अवापयेथाम् अवापयध्वम्
उत्तमअवापये अवापयावहि अवापयामहि


कर्मणिएकद्विबहु
प्रथमअवाप्यत अवाप्येताम् अवाप्यन्त
मध्यमअवाप्यथाः अवाप्येथाम् अवाप्यध्वम्
उत्तमअवाप्ये अवाप्यावहि अवाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवापयेत् वापयेताम् वापयेयुः
मध्यमवापयेः वापयेतम् वापयेत
उत्तमवापयेयम् वापयेव वापयेम


आत्मनेपदेएकद्विबहु
प्रथमवापयेत वापयेयाताम् वापयेरन्
मध्यमवापयेथाः वापयेयाथाम् वापयेध्वम्
उत्तमवापयेय वापयेवहि वापयेमहि


कर्मणिएकद्विबहु
प्रथमवाप्येत वाप्येयाताम् वाप्येरन्
मध्यमवाप्येथाः वाप्येयाथाम् वाप्येध्वम्
उत्तमवाप्येय वाप्येवहि वाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवापयतु वापयताम् वापयन्तु
मध्यमवापय वापयतम् वापयत
उत्तमवापयानि वापयाव वापयाम


आत्मनेपदेएकद्विबहु
प्रथमवापयताम् वापयेताम् वापयन्ताम्
मध्यमवापयस्व वापयेथाम् वापयध्वम्
उत्तमवापयै वापयावहै वापयामहै


कर्मणिएकद्विबहु
प्रथमवाप्यताम् वाप्येताम् वाप्यन्ताम्
मध्यमवाप्यस्व वाप्येथाम् वाप्यध्वम्
उत्तमवाप्यै वाप्यावहै वाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवापयिष्यति वापयिष्यतः वापयिष्यन्ति
मध्यमवापयिष्यसि वापयिष्यथः वापयिष्यथ
उत्तमवापयिष्यामि वापयिष्यावः वापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवापयिष्यते वापयिष्येते वापयिष्यन्ते
मध्यमवापयिष्यसे वापयिष्येथे वापयिष्यध्वे
उत्तमवापयिष्ये वापयिष्यावहे वापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवापयिता वापयितारौ वापयितारः
मध्यमवापयितासि वापयितास्थः वापयितास्थ
उत्तमवापयितास्मि वापयितास्वः वापयितास्मः

कृदन्त

क्त
वापित m. n. वापिता f.

क्तवतु
वापितवत् m. n. वापितवती f.

शतृ
वापयत् m. n. वापयन्ती f.

शानच्
वापयमान m. n. वापयमाना f.

शानच् कर्मणि
वाप्यमान m. n. वाप्यमाना f.

लुडादेश पर
वापयिष्यत् m. n. वापयिष्यन्ती f.

लुडादेश आत्म
वापयिष्यमाण m. n. वापयिष्यमाणा f.

यत्
वाप्य m. n. वाप्या f.

अनीयर्
वापनीय m. n. वापनीया f.

तव्य
वापयितव्य m. n. वापयितव्या f.

अव्यय

तुमुन्
वापयितुम्

क्त्वा
वापयित्वा

ल्यप्
॰वाप्य

लिट्
वापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria