Declension table of ?vāpayitavya

Deva

MasculineSingularDualPlural
Nominativevāpayitavyaḥ vāpayitavyau vāpayitavyāḥ
Vocativevāpayitavya vāpayitavyau vāpayitavyāḥ
Accusativevāpayitavyam vāpayitavyau vāpayitavyān
Instrumentalvāpayitavyena vāpayitavyābhyām vāpayitavyaiḥ vāpayitavyebhiḥ
Dativevāpayitavyāya vāpayitavyābhyām vāpayitavyebhyaḥ
Ablativevāpayitavyāt vāpayitavyābhyām vāpayitavyebhyaḥ
Genitivevāpayitavyasya vāpayitavyayoḥ vāpayitavyānām
Locativevāpayitavye vāpayitavyayoḥ vāpayitavyeṣu

Compound vāpayitavya -

Adverb -vāpayitavyam -vāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria