Declension table of ?vāpyamāna

Deva

MasculineSingularDualPlural
Nominativevāpyamānaḥ vāpyamānau vāpyamānāḥ
Vocativevāpyamāna vāpyamānau vāpyamānāḥ
Accusativevāpyamānam vāpyamānau vāpyamānān
Instrumentalvāpyamānena vāpyamānābhyām vāpyamānaiḥ vāpyamānebhiḥ
Dativevāpyamānāya vāpyamānābhyām vāpyamānebhyaḥ
Ablativevāpyamānāt vāpyamānābhyām vāpyamānebhyaḥ
Genitivevāpyamānasya vāpyamānayoḥ vāpyamānānām
Locativevāpyamāne vāpyamānayoḥ vāpyamāneṣu

Compound vāpyamāna -

Adverb -vāpyamānam -vāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria