Declension table of ?vāpayamāna

Deva

NeuterSingularDualPlural
Nominativevāpayamānam vāpayamāne vāpayamānāni
Vocativevāpayamāna vāpayamāne vāpayamānāni
Accusativevāpayamānam vāpayamāne vāpayamānāni
Instrumentalvāpayamānena vāpayamānābhyām vāpayamānaiḥ
Dativevāpayamānāya vāpayamānābhyām vāpayamānebhyaḥ
Ablativevāpayamānāt vāpayamānābhyām vāpayamānebhyaḥ
Genitivevāpayamānasya vāpayamānayoḥ vāpayamānānām
Locativevāpayamāne vāpayamānayoḥ vāpayamāneṣu

Compound vāpayamāna -

Adverb -vāpayamānam -vāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria