Conjugation tables of ?tuj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttojāmi tojāvaḥ tojāmaḥ
Secondtojasi tojathaḥ tojatha
Thirdtojati tojataḥ tojanti


MiddleSingularDualPlural
Firsttoje tojāvahe tojāmahe
Secondtojase tojethe tojadhve
Thirdtojate tojete tojante


PassiveSingularDualPlural
Firsttujye tujyāvahe tujyāmahe
Secondtujyase tujyethe tujyadhve
Thirdtujyate tujyete tujyante


Imperfect

ActiveSingularDualPlural
Firstatojam atojāva atojāma
Secondatojaḥ atojatam atojata
Thirdatojat atojatām atojan


MiddleSingularDualPlural
Firstatoje atojāvahi atojāmahi
Secondatojathāḥ atojethām atojadhvam
Thirdatojata atojetām atojanta


PassiveSingularDualPlural
Firstatujye atujyāvahi atujyāmahi
Secondatujyathāḥ atujyethām atujyadhvam
Thirdatujyata atujyetām atujyanta


Optative

ActiveSingularDualPlural
Firsttojeyam tojeva tojema
Secondtojeḥ tojetam tojeta
Thirdtojet tojetām tojeyuḥ


MiddleSingularDualPlural
Firsttojeya tojevahi tojemahi
Secondtojethāḥ tojeyāthām tojedhvam
Thirdtojeta tojeyātām tojeran


PassiveSingularDualPlural
Firsttujyeya tujyevahi tujyemahi
Secondtujyethāḥ tujyeyāthām tujyedhvam
Thirdtujyeta tujyeyātām tujyeran


Imperative

ActiveSingularDualPlural
Firsttojāni tojāva tojāma
Secondtoja tojatam tojata
Thirdtojatu tojatām tojantu


MiddleSingularDualPlural
Firsttojai tojāvahai tojāmahai
Secondtojasva tojethām tojadhvam
Thirdtojatām tojetām tojantām


PassiveSingularDualPlural
Firsttujyai tujyāvahai tujyāmahai
Secondtujyasva tujyethām tujyadhvam
Thirdtujyatām tujyetām tujyantām


Future

ActiveSingularDualPlural
Firsttojiṣyāmi tojiṣyāvaḥ tojiṣyāmaḥ
Secondtojiṣyasi tojiṣyathaḥ tojiṣyatha
Thirdtojiṣyati tojiṣyataḥ tojiṣyanti


MiddleSingularDualPlural
Firsttojiṣye tojiṣyāvahe tojiṣyāmahe
Secondtojiṣyase tojiṣyethe tojiṣyadhve
Thirdtojiṣyate tojiṣyete tojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttojitāsmi tojitāsvaḥ tojitāsmaḥ
Secondtojitāsi tojitāsthaḥ tojitāstha
Thirdtojitā tojitārau tojitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoja tutujiva tutujima
Secondtutojitha tutujathuḥ tutuja
Thirdtutoja tutujatuḥ tutujuḥ


MiddleSingularDualPlural
Firsttutuje tutujivahe tutujimahe
Secondtutujiṣe tutujāthe tutujidhve
Thirdtutuje tutujāte tutujire


Benedictive

ActiveSingularDualPlural
Firsttujyāsam tujyāsva tujyāsma
Secondtujyāḥ tujyāstam tujyāsta
Thirdtujyāt tujyāstām tujyāsuḥ

Participles

Past Passive Participle
tukta m. n. tuktā f.

Past Active Participle
tuktavat m. n. tuktavatī f.

Present Active Participle
tojat m. n. tojantī f.

Present Middle Participle
tojamāna m. n. tojamānā f.

Present Passive Participle
tujyamāna m. n. tujyamānā f.

Future Active Participle
tojiṣyat m. n. tojiṣyantī f.

Future Middle Participle
tojiṣyamāṇa m. n. tojiṣyamāṇā f.

Future Passive Participle
tojitavya m. n. tojitavyā f.

Future Passive Participle
togya m. n. togyā f.

Future Passive Participle
tojanīya m. n. tojanīyā f.

Perfect Active Participle
tutujvas m. n. tutujuṣī f.

Perfect Middle Participle
tutujāna m. n. tutujānā f.

Indeclinable forms

Infinitive
tojitum

Absolutive
tuktvā

Absolutive
-tujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria