Declension table of ?tojantī

Deva

FeminineSingularDualPlural
Nominativetojantī tojantyau tojantyaḥ
Vocativetojanti tojantyau tojantyaḥ
Accusativetojantīm tojantyau tojantīḥ
Instrumentaltojantyā tojantībhyām tojantībhiḥ
Dativetojantyai tojantībhyām tojantībhyaḥ
Ablativetojantyāḥ tojantībhyām tojantībhyaḥ
Genitivetojantyāḥ tojantyoḥ tojantīnām
Locativetojantyām tojantyoḥ tojantīṣu

Compound tojanti - tojantī -

Adverb -tojanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria