Conjugation tables of tu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaumi tuvaḥ tumaḥ
Secondtauṣi tuthaḥ tutha
Thirdtauti tutaḥ tuvanti


MiddleSingularDualPlural
Firsttuve tuvahe tumahe
Secondtuṣe tuvāthe tudhve
Thirdtute tuvāte tuvate


PassiveSingularDualPlural
Firsttūye tūyāvahe tūyāmahe
Secondtūyase tūyethe tūyadhve
Thirdtūyate tūyete tūyante


Imperfect

ActiveSingularDualPlural
Firstatavam atuva atuma
Secondatauḥ atutam atuta
Thirdataut atutām atuvan


MiddleSingularDualPlural
Firstatuvi atuvahi atumahi
Secondatuthāḥ atuvāthām atudhvam
Thirdatuta atuvātām atuvata


PassiveSingularDualPlural
Firstatūye atūyāvahi atūyāmahi
Secondatūyathāḥ atūyethām atūyadhvam
Thirdatūyata atūyetām atūyanta


Optative

ActiveSingularDualPlural
Firsttuyām tuyāva tuyāma
Secondtuyāḥ tuyātam tuyāta
Thirdtuyāt tuyātām tuyuḥ


MiddleSingularDualPlural
Firsttuvīya tuvīvahi tuvīmahi
Secondtuvīthāḥ tuvīyāthām tuvīdhvam
Thirdtuvīta tuvīyātām tuvīran


PassiveSingularDualPlural
Firsttūyeya tūyevahi tūyemahi
Secondtūyethāḥ tūyeyāthām tūyedhvam
Thirdtūyeta tūyeyātām tūyeran


Imperative

ActiveSingularDualPlural
Firsttavāni tavāva tavāma
Secondtuhi tutam tuta
Thirdtautu tutām tuvantu


MiddleSingularDualPlural
Firsttavai tavāvahai tavāmahai
Secondtuṣva tuvāthām tudhvam
Thirdtutām tuvātām tuvatām


PassiveSingularDualPlural
Firsttūyai tūyāvahai tūyāmahai
Secondtūyasva tūyethām tūyadhvam
Thirdtūyatām tūyetām tūyantām


Future

ActiveSingularDualPlural
Firsttoṣyāmi toṣyāvaḥ toṣyāmaḥ
Secondtoṣyasi toṣyathaḥ toṣyatha
Thirdtoṣyati toṣyataḥ toṣyanti


MiddleSingularDualPlural
Firsttoṣye toṣyāvahe toṣyāmahe
Secondtoṣyase toṣyethe toṣyadhve
Thirdtoṣyate toṣyete toṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttotāsmi totāsvaḥ totāsmaḥ
Secondtotāsi totāsthaḥ totāstha
Thirdtotā totārau totāraḥ


Perfect

ActiveSingularDualPlural
Firsttutāva tutava tutuva tutaviva tutuma tutavima
Secondtutotha tutavitha tutuvathuḥ tutuva
Thirdtutāva tutuvatuḥ tutuvuḥ


MiddleSingularDualPlural
Firsttutuve tutuvivahe tutuvahe tutuvimahe tutumahe
Secondtutuṣe tutuviṣe tutuvāthe tutuvidhve tutudhve
Thirdtutuve tutuvāte tutuvire


Benedictive

ActiveSingularDualPlural
Firsttūyāsam tūyāsva tūyāsma
Secondtūyāḥ tūyāstam tūyāsta
Thirdtūyāt tūyāstām tūyāsuḥ

Participles

Past Passive Participle
tūta m. n. tūtā f.

Past Active Participle
tūtavat m. n. tūtavatī f.

Present Active Participle
tuvat m. n. tuvatī f.

Present Middle Participle
tuvāna m. n. tuvānā f.

Present Passive Participle
tūyamāna m. n. tūyamānā f.

Future Active Participle
toṣyat m. n. toṣyantī f.

Future Middle Participle
toṣyamāṇa m. n. toṣyamāṇā f.

Future Passive Participle
totavya m. n. totavyā f.

Future Passive Participle
tavya m. n. tavyā f.

Future Passive Participle
tavanīya m. n. tavanīyā f.

Perfect Active Participle
tutuvas m. n. tutūṣī f.

Perfect Middle Participle
tutvāna m. n. tutvānā f.

Indeclinable forms

Infinitive
totum

Absolutive
tūtvā

Absolutive
-tūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria