Declension table of ?totavya

Deva

NeuterSingularDualPlural
Nominativetotavyam totavye totavyāni
Vocativetotavya totavye totavyāni
Accusativetotavyam totavye totavyāni
Instrumentaltotavyena totavyābhyām totavyaiḥ
Dativetotavyāya totavyābhyām totavyebhyaḥ
Ablativetotavyāt totavyābhyām totavyebhyaḥ
Genitivetotavyasya totavyayoḥ totavyānām
Locativetotavye totavyayoḥ totavyeṣu

Compound totavya -

Adverb -totavyam -totavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria