तिङन्तावली
तु
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तौति
तुतः
तुवन्ति
मध्यम
तौषि
तुथः
तुथ
उत्तम
तौमि
तुवः
तुमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुते
तुवाते
तुवते
मध्यम
तुषे
तुवाथे
तुध्वे
उत्तम
तुवे
तुवहे
तुमहे
कर्मणि
एक
द्वि
बहु
प्रथम
तूयते
तूयेते
तूयन्ते
मध्यम
तूयसे
तूयेथे
तूयध्वे
उत्तम
तूये
तूयावहे
तूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतौत्
अतुताम्
अतुवन्
मध्यम
अतौः
अतुतम्
अतुत
उत्तम
अतवम्
अतुव
अतुम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतुत
अतुवाताम्
अतुवत
मध्यम
अतुथाः
अतुवाथाम्
अतुध्वम्
उत्तम
अतुवि
अतुवहि
अतुमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतूयत
अतूयेताम्
अतूयन्त
मध्यम
अतूयथाः
अतूयेथाम्
अतूयध्वम्
उत्तम
अतूये
अतूयावहि
अतूयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुयात्
तुयाताम्
तुयुः
मध्यम
तुयाः
तुयातम्
तुयात
उत्तम
तुयाम्
तुयाव
तुयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुवीत
तुवीयाताम्
तुवीरन्
मध्यम
तुवीथाः
तुवीयाथाम्
तुवीध्वम्
उत्तम
तुवीय
तुवीवहि
तुवीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तूयेत
तूयेयाताम्
तूयेरन्
मध्यम
तूयेथाः
तूयेयाथाम्
तूयेध्वम्
उत्तम
तूयेय
तूयेवहि
तूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तौतु
तुताम्
तुवन्तु
मध्यम
तुहि
तुतम्
तुत
उत्तम
तवानि
तवाव
तवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुताम्
तुवाताम्
तुवताम्
मध्यम
तुष्व
तुवाथाम्
तुध्वम्
उत्तम
तवै
तवावहै
तवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तूयताम्
तूयेताम्
तूयन्ताम्
मध्यम
तूयस्व
तूयेथाम्
तूयध्वम्
उत्तम
तूयै
तूयावहै
तूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोष्यति
तोष्यतः
तोष्यन्ति
मध्यम
तोष्यसि
तोष्यथः
तोष्यथ
उत्तम
तोष्यामि
तोष्यावः
तोष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोष्यते
तोष्येते
तोष्यन्ते
मध्यम
तोष्यसे
तोष्येथे
तोष्यध्वे
उत्तम
तोष्ये
तोष्यावहे
तोष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोता
तोतारौ
तोतारः
मध्यम
तोतासि
तोतास्थः
तोतास्थ
उत्तम
तोतास्मि
तोतास्वः
तोतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुताव
तुतुवतुः
तुतुवुः
मध्यम
तुतोथ
तुतविथ
तुतुवथुः
तुतुव
उत्तम
तुताव
तुतव
तुतुव
तुतविव
तुतुम
तुतविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुवे
तुतुवाते
तुतुविरे
मध्यम
तुतुषे
तुतुविषे
तुतुवाथे
तुतुविध्वे
तुतुध्वे
उत्तम
तुतुवे
तुतुविवहे
तुतुवहे
तुतुविमहे
तुतुमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूयात्
तूयास्ताम्
तूयासुः
मध्यम
तूयाः
तूयास्तम्
तूयास्त
उत्तम
तूयासम्
तूयास्व
तूयास्म
कृदन्त
क्त
तूत
m.
n.
तूता
f.
क्तवतु
तूतवत्
m.
n.
तूतवती
f.
शतृ
तुवत्
m.
n.
तुवती
f.
शानच्
तुवान
m.
n.
तुवाना
f.
शानच् कर्मणि
तूयमान
m.
n.
तूयमाना
f.
लुडादेश पर
तोष्यत्
m.
n.
तोष्यन्ती
f.
लुडादेश आत्म
तोष्यमाण
m.
n.
तोष्यमाणा
f.
तव्य
तोतव्य
m.
n.
तोतव्या
f.
तव्य
तव्य
m.
n.
तव्या
f.
अनीयर्
तवनीय
m.
n.
तवनीया
f.
लिडादेश पर
तुतुवस्
m.
n.
तुतूषी
f.
लिडादेश आत्म
तुत्वान
m.
n.
तुत्वाना
f.
अव्यय
तुमुन्
तोतुम्
क्त्वा
तूत्वा
ल्यप्
॰तूत्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023