तिङन्तावली तु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतौति तुतः तुवन्ति
मध्यमतौषि तुथः तुथ
उत्तमतौमि तुवः तुमः


आत्मनेपदेएकद्विबहु
प्रथमतुते तुवाते तुवते
मध्यमतुषे तुवाथे तुध्वे
उत्तमतुवे तुवहे तुमहे


कर्मणिएकद्विबहु
प्रथमतूयते तूयेते तूयन्ते
मध्यमतूयसे तूयेथे तूयध्वे
उत्तमतूये तूयावहे तूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतौत् अतुताम् अतुवन्
मध्यमअतौः अतुतम् अतुत
उत्तमअतवम् अतुव अतुम


आत्मनेपदेएकद्विबहु
प्रथमअतुत अतुवाताम् अतुवत
मध्यमअतुथाः अतुवाथाम् अतुध्वम्
उत्तमअतुवि अतुवहि अतुमहि


कर्मणिएकद्विबहु
प्रथमअतूयत अतूयेताम् अतूयन्त
मध्यमअतूयथाः अतूयेथाम् अतूयध्वम्
उत्तमअतूये अतूयावहि अतूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतुयात् तुयाताम् तुयुः
मध्यमतुयाः तुयातम् तुयात
उत्तमतुयाम् तुयाव तुयाम


आत्मनेपदेएकद्विबहु
प्रथमतुवीत तुवीयाताम् तुवीरन्
मध्यमतुवीथाः तुवीयाथाम् तुवीध्वम्
उत्तमतुवीय तुवीवहि तुवीमहि


कर्मणिएकद्विबहु
प्रथमतूयेत तूयेयाताम् तूयेरन्
मध्यमतूयेथाः तूयेयाथाम् तूयेध्वम्
उत्तमतूयेय तूयेवहि तूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतौतु तुताम् तुवन्तु
मध्यमतुहि तुतम् तुत
उत्तमतवानि तवाव तवाम


आत्मनेपदेएकद्विबहु
प्रथमतुताम् तुवाताम् तुवताम्
मध्यमतुष्व तुवाथाम् तुध्वम्
उत्तमतवै तवावहै तवामहै


कर्मणिएकद्विबहु
प्रथमतूयताम् तूयेताम् तूयन्ताम्
मध्यमतूयस्व तूयेथाम् तूयध्वम्
उत्तमतूयै तूयावहै तूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोष्यति तोष्यतः तोष्यन्ति
मध्यमतोष्यसि तोष्यथः तोष्यथ
उत्तमतोष्यामि तोष्यावः तोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतोष्यते तोष्येते तोष्यन्ते
मध्यमतोष्यसे तोष्येथे तोष्यध्वे
उत्तमतोष्ये तोष्यावहे तोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोता तोतारौ तोतारः
मध्यमतोतासि तोतास्थः तोतास्थ
उत्तमतोतास्मि तोतास्वः तोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुताव तुतुवतुः तुतुवुः
मध्यमतुतोथ तुतविथ तुतुवथुः तुतुव
उत्तमतुताव तुतव तुतुव तुतविव तुतुम तुतविम


आत्मनेपदेएकद्विबहु
प्रथमतुतुवे तुतुवाते तुतुविरे
मध्यमतुतुषे तुतुविषे तुतुवाथे तुतुविध्वे तुतुध्वे
उत्तमतुतुवे तुतुविवहे तुतुवहे तुतुविमहे तुतुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतूयात् तूयास्ताम् तूयासुः
मध्यमतूयाः तूयास्तम् तूयास्त
उत्तमतूयासम् तूयास्व तूयास्म

कृदन्त

क्त
तूत m. n. तूता f.

क्तवतु
तूतवत् m. n. तूतवती f.

शतृ
तुवत् m. n. तुवती f.

शानच्
तुवान m. n. तुवाना f.

शानच् कर्मणि
तूयमान m. n. तूयमाना f.

लुडादेश पर
तोष्यत् m. n. तोष्यन्ती f.

लुडादेश आत्म
तोष्यमाण m. n. तोष्यमाणा f.

तव्य
तोतव्य m. n. तोतव्या f.

तव्य
तव्य m. n. तव्या f.

अनीयर्
तवनीय m. n. तवनीया f.

लिडादेश पर
तुतुवस् m. n. तुतूषी f.

लिडादेश आत्म
तुत्वान m. n. तुत्वाना f.

अव्यय

तुमुन्
तोतुम्

क्त्वा
तूत्वा

ल्यप्
॰तूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria