Declension table of ?toṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetoṣyamāṇaḥ toṣyamāṇau toṣyamāṇāḥ
Vocativetoṣyamāṇa toṣyamāṇau toṣyamāṇāḥ
Accusativetoṣyamāṇam toṣyamāṇau toṣyamāṇān
Instrumentaltoṣyamāṇena toṣyamāṇābhyām toṣyamāṇaiḥ toṣyamāṇebhiḥ
Dativetoṣyamāṇāya toṣyamāṇābhyām toṣyamāṇebhyaḥ
Ablativetoṣyamāṇāt toṣyamāṇābhyām toṣyamāṇebhyaḥ
Genitivetoṣyamāṇasya toṣyamāṇayoḥ toṣyamāṇānām
Locativetoṣyamāṇe toṣyamāṇayoḥ toṣyamāṇeṣu

Compound toṣyamāṇa -

Adverb -toṣyamāṇam -toṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria