Declension table of ?tūtavat

Deva

NeuterSingularDualPlural
Nominativetūtavat tūtavantī tūtavatī tūtavanti
Vocativetūtavat tūtavantī tūtavatī tūtavanti
Accusativetūtavat tūtavantī tūtavatī tūtavanti
Instrumentaltūtavatā tūtavadbhyām tūtavadbhiḥ
Dativetūtavate tūtavadbhyām tūtavadbhyaḥ
Ablativetūtavataḥ tūtavadbhyām tūtavadbhyaḥ
Genitivetūtavataḥ tūtavatoḥ tūtavatām
Locativetūtavati tūtavatoḥ tūtavatsu

Adverb -tūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria