Declension table of ?tuvat

Deva

NeuterSingularDualPlural
Nominativetuvat tuvantī tuvatī tuvanti
Vocativetuvat tuvantī tuvatī tuvanti
Accusativetuvat tuvantī tuvatī tuvanti
Instrumentaltuvatā tuvadbhyām tuvadbhiḥ
Dativetuvate tuvadbhyām tuvadbhyaḥ
Ablativetuvataḥ tuvadbhyām tuvadbhyaḥ
Genitivetuvataḥ tuvatoḥ tuvatām
Locativetuvati tuvatoḥ tuvatsu

Adverb -tuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria