Declension table of ?toṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetoṣyamāṇā toṣyamāṇe toṣyamāṇāḥ
Vocativetoṣyamāṇe toṣyamāṇe toṣyamāṇāḥ
Accusativetoṣyamāṇām toṣyamāṇe toṣyamāṇāḥ
Instrumentaltoṣyamāṇayā toṣyamāṇābhyām toṣyamāṇābhiḥ
Dativetoṣyamāṇāyai toṣyamāṇābhyām toṣyamāṇābhyaḥ
Ablativetoṣyamāṇāyāḥ toṣyamāṇābhyām toṣyamāṇābhyaḥ
Genitivetoṣyamāṇāyāḥ toṣyamāṇayoḥ toṣyamāṇānām
Locativetoṣyamāṇāyām toṣyamāṇayoḥ toṣyamāṇāsu

Adverb -toṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria