Declension table of ?tuvatī

Deva

FeminineSingularDualPlural
Nominativetuvatī tuvatyau tuvatyaḥ
Vocativetuvati tuvatyau tuvatyaḥ
Accusativetuvatīm tuvatyau tuvatīḥ
Instrumentaltuvatyā tuvatībhyām tuvatībhiḥ
Dativetuvatyai tuvatībhyām tuvatībhyaḥ
Ablativetuvatyāḥ tuvatībhyām tuvatībhyaḥ
Genitivetuvatyāḥ tuvatyoḥ tuvatīnām
Locativetuvatyām tuvatyoḥ tuvatīṣu

Compound tuvati - tuvatī -

Adverb -tuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria