Declension table of ?tūtavat

Deva

MasculineSingularDualPlural
Nominativetūtavān tūtavantau tūtavantaḥ
Vocativetūtavan tūtavantau tūtavantaḥ
Accusativetūtavantam tūtavantau tūtavataḥ
Instrumentaltūtavatā tūtavadbhyām tūtavadbhiḥ
Dativetūtavate tūtavadbhyām tūtavadbhyaḥ
Ablativetūtavataḥ tūtavadbhyām tūtavadbhyaḥ
Genitivetūtavataḥ tūtavatoḥ tūtavatām
Locativetūtavati tūtavatoḥ tūtavatsu

Compound tūtavat -

Adverb -tūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria