Conjugation tables of ?tamb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttambāmi tambāvaḥ tambāmaḥ
Secondtambasi tambathaḥ tambatha
Thirdtambati tambataḥ tambanti


MiddleSingularDualPlural
Firsttambe tambāvahe tambāmahe
Secondtambase tambethe tambadhve
Thirdtambate tambete tambante


PassiveSingularDualPlural
Firsttambye tambyāvahe tambyāmahe
Secondtambyase tambyethe tambyadhve
Thirdtambyate tambyete tambyante


Imperfect

ActiveSingularDualPlural
Firstatambam atambāva atambāma
Secondatambaḥ atambatam atambata
Thirdatambat atambatām atamban


MiddleSingularDualPlural
Firstatambe atambāvahi atambāmahi
Secondatambathāḥ atambethām atambadhvam
Thirdatambata atambetām atambanta


PassiveSingularDualPlural
Firstatambye atambyāvahi atambyāmahi
Secondatambyathāḥ atambyethām atambyadhvam
Thirdatambyata atambyetām atambyanta


Optative

ActiveSingularDualPlural
Firsttambeyam tambeva tambema
Secondtambeḥ tambetam tambeta
Thirdtambet tambetām tambeyuḥ


MiddleSingularDualPlural
Firsttambeya tambevahi tambemahi
Secondtambethāḥ tambeyāthām tambedhvam
Thirdtambeta tambeyātām tamberan


PassiveSingularDualPlural
Firsttambyeya tambyevahi tambyemahi
Secondtambyethāḥ tambyeyāthām tambyedhvam
Thirdtambyeta tambyeyātām tambyeran


Imperative

ActiveSingularDualPlural
Firsttambāni tambāva tambāma
Secondtamba tambatam tambata
Thirdtambatu tambatām tambantu


MiddleSingularDualPlural
Firsttambai tambāvahai tambāmahai
Secondtambasva tambethām tambadhvam
Thirdtambatām tambetām tambantām


PassiveSingularDualPlural
Firsttambyai tambyāvahai tambyāmahai
Secondtambyasva tambyethām tambyadhvam
Thirdtambyatām tambyetām tambyantām


Future

ActiveSingularDualPlural
Firsttambiṣyāmi tambiṣyāvaḥ tambiṣyāmaḥ
Secondtambiṣyasi tambiṣyathaḥ tambiṣyatha
Thirdtambiṣyati tambiṣyataḥ tambiṣyanti


MiddleSingularDualPlural
Firsttambiṣye tambiṣyāvahe tambiṣyāmahe
Secondtambiṣyase tambiṣyethe tambiṣyadhve
Thirdtambiṣyate tambiṣyete tambiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttambitāsmi tambitāsvaḥ tambitāsmaḥ
Secondtambitāsi tambitāsthaḥ tambitāstha
Thirdtambitā tambitārau tambitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatamba tatambiva tatambima
Secondtatambitha tatambathuḥ tatamba
Thirdtatamba tatambatuḥ tatambuḥ


MiddleSingularDualPlural
Firsttatambe tatambivahe tatambimahe
Secondtatambiṣe tatambāthe tatambidhve
Thirdtatambe tatambāte tatambire


Benedictive

ActiveSingularDualPlural
Firsttambyāsam tambyāsva tambyāsma
Secondtambyāḥ tambyāstam tambyāsta
Thirdtambyāt tambyāstām tambyāsuḥ

Participles

Past Passive Participle
tambita m. n. tambitā f.

Past Active Participle
tambitavat m. n. tambitavatī f.

Present Active Participle
tambat m. n. tambantī f.

Present Middle Participle
tambamāna m. n. tambamānā f.

Present Passive Participle
tambyamāna m. n. tambyamānā f.

Future Active Participle
tambiṣyat m. n. tambiṣyantī f.

Future Middle Participle
tambiṣyamāṇa m. n. tambiṣyamāṇā f.

Future Passive Participle
tambitavya m. n. tambitavyā f.

Future Passive Participle
tambya m. n. tambyā f.

Future Passive Participle
tambanīya m. n. tambanīyā f.

Perfect Active Participle
tatambvas m. n. tatambuṣī f.

Perfect Middle Participle
tatambāna m. n. tatambānā f.

Indeclinable forms

Infinitive
tambitum

Absolutive
tambitvā

Absolutive
-tambya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria