तिङन्तावली ?तम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतम्बति तम्बतः तम्बन्ति
मध्यमतम्बसि तम्बथः तम्बथ
उत्तमतम्बामि तम्बावः तम्बामः


आत्मनेपदेएकद्विबहु
प्रथमतम्बते तम्बेते तम्बन्ते
मध्यमतम्बसे तम्बेथे तम्बध्वे
उत्तमतम्बे तम्बावहे तम्बामहे


कर्मणिएकद्विबहु
प्रथमतम्ब्यते तम्ब्येते तम्ब्यन्ते
मध्यमतम्ब्यसे तम्ब्येथे तम्ब्यध्वे
उत्तमतम्ब्ये तम्ब्यावहे तम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतम्बत् अतम्बताम् अतम्बन्
मध्यमअतम्बः अतम्बतम् अतम्बत
उत्तमअतम्बम् अतम्बाव अतम्बाम


आत्मनेपदेएकद्विबहु
प्रथमअतम्बत अतम्बेताम् अतम्बन्त
मध्यमअतम्बथाः अतम्बेथाम् अतम्बध्वम्
उत्तमअतम्बे अतम्बावहि अतम्बामहि


कर्मणिएकद्विबहु
प्रथमअतम्ब्यत अतम्ब्येताम् अतम्ब्यन्त
मध्यमअतम्ब्यथाः अतम्ब्येथाम् अतम्ब्यध्वम्
उत्तमअतम्ब्ये अतम्ब्यावहि अतम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतम्बेत् तम्बेताम् तम्बेयुः
मध्यमतम्बेः तम्बेतम् तम्बेत
उत्तमतम्बेयम् तम्बेव तम्बेम


आत्मनेपदेएकद्विबहु
प्रथमतम्बेत तम्बेयाताम् तम्बेरन्
मध्यमतम्बेथाः तम्बेयाथाम् तम्बेध्वम्
उत्तमतम्बेय तम्बेवहि तम्बेमहि


कर्मणिएकद्विबहु
प्रथमतम्ब्येत तम्ब्येयाताम् तम्ब्येरन्
मध्यमतम्ब्येथाः तम्ब्येयाथाम् तम्ब्येध्वम्
उत्तमतम्ब्येय तम्ब्येवहि तम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतम्बतु तम्बताम् तम्बन्तु
मध्यमतम्ब तम्बतम् तम्बत
उत्तमतम्बानि तम्बाव तम्बाम


आत्मनेपदेएकद्विबहु
प्रथमतम्बताम् तम्बेताम् तम्बन्ताम्
मध्यमतम्बस्व तम्बेथाम् तम्बध्वम्
उत्तमतम्बै तम्बावहै तम्बामहै


कर्मणिएकद्विबहु
प्रथमतम्ब्यताम् तम्ब्येताम् तम्ब्यन्ताम्
मध्यमतम्ब्यस्व तम्ब्येथाम् तम्ब्यध्वम्
उत्तमतम्ब्यै तम्ब्यावहै तम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतम्बिष्यति तम्बिष्यतः तम्बिष्यन्ति
मध्यमतम्बिष्यसि तम्बिष्यथः तम्बिष्यथ
उत्तमतम्बिष्यामि तम्बिष्यावः तम्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतम्बिष्यते तम्बिष्येते तम्बिष्यन्ते
मध्यमतम्बिष्यसे तम्बिष्येथे तम्बिष्यध्वे
उत्तमतम्बिष्ये तम्बिष्यावहे तम्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतम्बिता तम्बितारौ तम्बितारः
मध्यमतम्बितासि तम्बितास्थः तम्बितास्थ
उत्तमतम्बितास्मि तम्बितास्वः तम्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततम्ब ततम्बतुः ततम्बुः
मध्यमततम्बिथ ततम्बथुः ततम्ब
उत्तमततम्ब ततम्बिव ततम्बिम


आत्मनेपदेएकद्विबहु
प्रथमततम्बे ततम्बाते ततम्बिरे
मध्यमततम्बिषे ततम्बाथे ततम्बिध्वे
उत्तमततम्बे ततम्बिवहे ततम्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतम्ब्यात् तम्ब्यास्ताम् तम्ब्यासुः
मध्यमतम्ब्याः तम्ब्यास्तम् तम्ब्यास्त
उत्तमतम्ब्यासम् तम्ब्यास्व तम्ब्यास्म

कृदन्त

क्त
तम्बित m. n. तम्बिता f.

क्तवतु
तम्बितवत् m. n. तम्बितवती f.

शतृ
तम्बत् m. n. तम्बन्ती f.

शानच्
तम्बमान m. n. तम्बमाना f.

शानच् कर्मणि
तम्ब्यमान m. n. तम्ब्यमाना f.

लुडादेश पर
तम्बिष्यत् m. n. तम्बिष्यन्ती f.

लुडादेश आत्म
तम्बिष्यमाण m. n. तम्बिष्यमाणा f.

तव्य
तम्बितव्य m. n. तम्बितव्या f.

यत्
तम्ब्य m. n. तम्ब्या f.

अनीयर्
तम्बनीय m. n. तम्बनीया f.

लिडादेश पर
ततम्ब्वस् m. n. ततम्बुषी f.

लिडादेश आत्म
ततम्बान m. n. ततम्बाना f.

अव्यय

तुमुन्
तम्बितुम्

क्त्वा
तम्बित्वा

ल्यप्
॰तम्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria