Declension table of ?tambitavat

Deva

NeuterSingularDualPlural
Nominativetambitavat tambitavantī tambitavatī tambitavanti
Vocativetambitavat tambitavantī tambitavatī tambitavanti
Accusativetambitavat tambitavantī tambitavatī tambitavanti
Instrumentaltambitavatā tambitavadbhyām tambitavadbhiḥ
Dativetambitavate tambitavadbhyām tambitavadbhyaḥ
Ablativetambitavataḥ tambitavadbhyām tambitavadbhyaḥ
Genitivetambitavataḥ tambitavatoḥ tambitavatām
Locativetambitavati tambitavatoḥ tambitavatsu

Adverb -tambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria