Declension table of ?tambitavatī

Deva

FeminineSingularDualPlural
Nominativetambitavatī tambitavatyau tambitavatyaḥ
Vocativetambitavati tambitavatyau tambitavatyaḥ
Accusativetambitavatīm tambitavatyau tambitavatīḥ
Instrumentaltambitavatyā tambitavatībhyām tambitavatībhiḥ
Dativetambitavatyai tambitavatībhyām tambitavatībhyaḥ
Ablativetambitavatyāḥ tambitavatībhyām tambitavatībhyaḥ
Genitivetambitavatyāḥ tambitavatyoḥ tambitavatīnām
Locativetambitavatyām tambitavatyoḥ tambitavatīṣu

Compound tambitavati - tambitavatī -

Adverb -tambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria