Declension table of ?tambamāna

Deva

MasculineSingularDualPlural
Nominativetambamānaḥ tambamānau tambamānāḥ
Vocativetambamāna tambamānau tambamānāḥ
Accusativetambamānam tambamānau tambamānān
Instrumentaltambamānena tambamānābhyām tambamānaiḥ tambamānebhiḥ
Dativetambamānāya tambamānābhyām tambamānebhyaḥ
Ablativetambamānāt tambamānābhyām tambamānebhyaḥ
Genitivetambamānasya tambamānayoḥ tambamānānām
Locativetambamāne tambamānayoḥ tambamāneṣu

Compound tambamāna -

Adverb -tambamānam -tambamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria