Declension table of ?tambanīya

Deva

MasculineSingularDualPlural
Nominativetambanīyaḥ tambanīyau tambanīyāḥ
Vocativetambanīya tambanīyau tambanīyāḥ
Accusativetambanīyam tambanīyau tambanīyān
Instrumentaltambanīyena tambanīyābhyām tambanīyaiḥ tambanīyebhiḥ
Dativetambanīyāya tambanīyābhyām tambanīyebhyaḥ
Ablativetambanīyāt tambanīyābhyām tambanīyebhyaḥ
Genitivetambanīyasya tambanīyayoḥ tambanīyānām
Locativetambanīye tambanīyayoḥ tambanīyeṣu

Compound tambanīya -

Adverb -tambanīyam -tambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria