Declension table of ?tambyamāna

Deva

NeuterSingularDualPlural
Nominativetambyamānam tambyamāne tambyamānāni
Vocativetambyamāna tambyamāne tambyamānāni
Accusativetambyamānam tambyamāne tambyamānāni
Instrumentaltambyamānena tambyamānābhyām tambyamānaiḥ
Dativetambyamānāya tambyamānābhyām tambyamānebhyaḥ
Ablativetambyamānāt tambyamānābhyām tambyamānebhyaḥ
Genitivetambyamānasya tambyamānayoḥ tambyamānānām
Locativetambyamāne tambyamānayoḥ tambyamāneṣu

Compound tambyamāna -

Adverb -tambyamānam -tambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria