Declension table of ?tambita

Deva

MasculineSingularDualPlural
Nominativetambitaḥ tambitau tambitāḥ
Vocativetambita tambitau tambitāḥ
Accusativetambitam tambitau tambitān
Instrumentaltambitena tambitābhyām tambitaiḥ tambitebhiḥ
Dativetambitāya tambitābhyām tambitebhyaḥ
Ablativetambitāt tambitābhyām tambitebhyaḥ
Genitivetambitasya tambitayoḥ tambitānām
Locativetambite tambitayoḥ tambiteṣu

Compound tambita -

Adverb -tambitam -tambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria