Declension table of ?tambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetambiṣyamāṇaḥ tambiṣyamāṇau tambiṣyamāṇāḥ
Vocativetambiṣyamāṇa tambiṣyamāṇau tambiṣyamāṇāḥ
Accusativetambiṣyamāṇam tambiṣyamāṇau tambiṣyamāṇān
Instrumentaltambiṣyamāṇena tambiṣyamāṇābhyām tambiṣyamāṇaiḥ tambiṣyamāṇebhiḥ
Dativetambiṣyamāṇāya tambiṣyamāṇābhyām tambiṣyamāṇebhyaḥ
Ablativetambiṣyamāṇāt tambiṣyamāṇābhyām tambiṣyamāṇebhyaḥ
Genitivetambiṣyamāṇasya tambiṣyamāṇayoḥ tambiṣyamāṇānām
Locativetambiṣyamāṇe tambiṣyamāṇayoḥ tambiṣyamāṇeṣu

Compound tambiṣyamāṇa -

Adverb -tambiṣyamāṇam -tambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria