Conjugation tables of tṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttirāmi tirāvaḥ tirāmaḥ
Secondtirasi tirathaḥ tiratha
Thirdtirati tirataḥ tiranti


PassiveSingularDualPlural
Firsttīrye tīryāvahe tīryāmahe
Secondtīryase tīryethe tīryadhve
Thirdtīryate tīryete tīryante


Imperfect

ActiveSingularDualPlural
Firstatiram atirāva atirāma
Secondatiraḥ atiratam atirata
Thirdatirat atiratām atiran


PassiveSingularDualPlural
Firstatīrye atīryāvahi atīryāmahi
Secondatīryathāḥ atīryethām atīryadhvam
Thirdatīryata atīryetām atīryanta


Optative

ActiveSingularDualPlural
Firsttireyam tireva tirema
Secondtireḥ tiretam tireta
Thirdtiret tiretām tireyuḥ


PassiveSingularDualPlural
Firsttīryeya tīryevahi tīryemahi
Secondtīryethāḥ tīryeyāthām tīryedhvam
Thirdtīryeta tīryeyātām tīryeran


Imperative

ActiveSingularDualPlural
Firsttirāṇi tirāva tirāma
Secondtira tiratam tirata
Thirdtiratu tiratām tirantu


PassiveSingularDualPlural
Firsttīryai tīryāvahai tīryāmahai
Secondtīryasva tīryethām tīryadhvam
Thirdtīryatām tīryetām tīryantām


Future

ActiveSingularDualPlural
Firsttarīṣyāmi tariṣyāmi tarīṣyāvaḥ tariṣyāvaḥ tarīṣyāmaḥ tariṣyāmaḥ
Secondtarīṣyasi tariṣyasi tarīṣyathaḥ tariṣyathaḥ tarīṣyatha tariṣyatha
Thirdtarīṣyati tariṣyati tarīṣyataḥ tariṣyataḥ tarīṣyanti tariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttarītāsmi taritāsmi tarītāsvaḥ taritāsvaḥ tarītāsmaḥ taritāsmaḥ
Secondtarītāsi taritāsi tarītāsthaḥ taritāsthaḥ tarītāstha taritāstha
Thirdtarītā taritā tarītārau taritārau tarītāraḥ taritāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāra tatara teriva tatariva terima tatarima
Secondtataritha terathuḥ tatarathuḥ tera tatara
Thirdtatāra teratuḥ tataratuḥ teruḥ tataruḥ


Aorist

ActiveSingularDualPlural
Firstatārṣam atāriṣam atārṣva atāriṣva atārṣma atāriṣma
Secondatārṣīḥ atārīḥ atārṣṭam atāriṣṭam atārṣṭa atāriṣṭa
Thirdatārṣīt atārīt atārṣṭām atāriṣṭām atārṣuḥ atāriṣuḥ


PassiveSingularDualPlural
First
Second
Thirdatāri


Injunctive

ActiveSingularDualPlural
Firsttāriṣam tāriṣva tāriṣma
Secondtārīḥ tāriṣṭam tāriṣṭa
Thirdtārīt tāriṣṭām tāriṣuḥ


Benedictive

ActiveSingularDualPlural
Firsttīryāsam tīryāsva tīryāsma
Secondtīryāḥ tīryāstam tīryāsta
Thirdtīryāt tīryāstām tīryāsuḥ

Participles

Past Passive Participle
tīrṇa m. n. tīrṇā f.

Past Active Participle
tīrṇavat m. n. tīrṇavatī f.

Present Active Participle
tirat m. n. tirantī f.

Present Passive Participle
tīryamāṇa m. n. tīryamāṇā f.

Future Active Participle
tariṣyat m. n. tariṣyantī f.

Future Active Participle
tarīṣyat m. n. tarīṣyantī f.

Future Passive Participle
taritavya m. n. taritavyā f.

Future Passive Participle
tarītavya m. n. tarītavyā f.

Future Passive Participle
tārya m. n. tāryā f.

Future Passive Participle
taraṇīya m. n. taraṇīyā f.

Perfect Active Participle
tatarvas m. n. tataruṣī f.

Indeclinable forms

Infinitive
tartum

Infinitive
tarītum

Infinitive
taritum

Absolutive
tīrtvā

Absolutive
-tīrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttārayāmi tārayāvaḥ tārayāmaḥ
Secondtārayasi tārayathaḥ tārayatha
Thirdtārayati tārayataḥ tārayanti


MiddleSingularDualPlural
Firsttāraye tārayāvahe tārayāmahe
Secondtārayase tārayethe tārayadhve
Thirdtārayate tārayete tārayante


PassiveSingularDualPlural
Firsttārye tāryāvahe tāryāmahe
Secondtāryase tāryethe tāryadhve
Thirdtāryate tāryete tāryante


Imperfect

ActiveSingularDualPlural
Firstatārayam atārayāva atārayāma
Secondatārayaḥ atārayatam atārayata
Thirdatārayat atārayatām atārayan


MiddleSingularDualPlural
Firstatāraye atārayāvahi atārayāmahi
Secondatārayathāḥ atārayethām atārayadhvam
Thirdatārayata atārayetām atārayanta


PassiveSingularDualPlural
Firstatārye atāryāvahi atāryāmahi
Secondatāryathāḥ atāryethām atāryadhvam
Thirdatāryata atāryetām atāryanta


Optative

ActiveSingularDualPlural
Firsttārayeyam tārayeva tārayema
Secondtārayeḥ tārayetam tārayeta
Thirdtārayet tārayetām tārayeyuḥ


MiddleSingularDualPlural
Firsttārayeya tārayevahi tārayemahi
Secondtārayethāḥ tārayeyāthām tārayedhvam
Thirdtārayeta tārayeyātām tārayeran


PassiveSingularDualPlural
Firsttāryeya tāryevahi tāryemahi
Secondtāryethāḥ tāryeyāthām tāryedhvam
Thirdtāryeta tāryeyātām tāryeran


Imperative

ActiveSingularDualPlural
Firsttārayāṇi tārayāva tārayāma
Secondtāraya tārayatam tārayata
Thirdtārayatu tārayatām tārayantu


MiddleSingularDualPlural
Firsttārayai tārayāvahai tārayāmahai
Secondtārayasva tārayethām tārayadhvam
Thirdtārayatām tārayetām tārayantām


PassiveSingularDualPlural
Firsttāryai tāryāvahai tāryāmahai
Secondtāryasva tāryethām tāryadhvam
Thirdtāryatām tāryetām tāryantām


Future

ActiveSingularDualPlural
Firsttārayiṣyāmi tārayiṣyāvaḥ tārayiṣyāmaḥ
Secondtārayiṣyasi tārayiṣyathaḥ tārayiṣyatha
Thirdtārayiṣyati tārayiṣyataḥ tārayiṣyanti


MiddleSingularDualPlural
Firsttārayiṣye tārayiṣyāvahe tārayiṣyāmahe
Secondtārayiṣyase tārayiṣyethe tārayiṣyadhve
Thirdtārayiṣyate tārayiṣyete tārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttārayitāsmi tārayitāsvaḥ tārayitāsmaḥ
Secondtārayitāsi tārayitāsthaḥ tārayitāstha
Thirdtārayitā tārayitārau tārayitāraḥ


Aorist

ActiveSingularDualPlural
Firstatītaram atītarāva atītarāma
Secondatītaraḥ atītaratam atītarata
Thirdatītarat atītaratām atītaran


MiddleSingularDualPlural
Firstatītare atītarāvahi atītarāmahi
Secondatītarathāḥ atītarethām atītaradhvam
Thirdatītarata atītaretām atītaranta

Participles

Past Passive Participle
tārita m. n. tāritā f.

Past Active Participle
tāritavat m. n. tāritavatī f.

Present Active Participle
tārayat m. n. tārayantī f.

Present Middle Participle
tārayamāṇa m. n. tārayamāṇā f.

Present Passive Participle
tāryamāṇa m. n. tāryamāṇā f.

Future Active Participle
tārayiṣyat m. n. tārayiṣyantī f.

Future Middle Participle
tārayiṣyamāṇa m. n. tārayiṣyamāṇā f.

Future Passive Participle
tārya m. n. tāryā f.

Future Passive Participle
tāraṇīya m. n. tāraṇīyā f.

Future Passive Participle
tārayitavya m. n. tārayitavyā f.

Indeclinable forms

Infinitive
tārayitum

Absolutive
tārayitvā

Absolutive
-tārya

Periphrastic Perfect
tārayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firsttitīrṣāmi titīrṣāvaḥ titīrṣāmaḥ
Secondtitīrṣasi titīrṣathaḥ titīrṣatha
Thirdtitīrṣati titīrṣataḥ titīrṣanti


MiddleSingularDualPlural
Firsttitīrṣe titīrṣāvahe titīrṣāmahe
Secondtitīrṣase titīrṣethe titīrṣadhve
Thirdtitīrṣate titīrṣete titīrṣante


PassiveSingularDualPlural
Firsttitīrṣye titīrṣyāvahe titīrṣyāmahe
Secondtitīrṣyase titīrṣyethe titīrṣyadhve
Thirdtitīrṣyate titīrṣyete titīrṣyante


Imperfect

ActiveSingularDualPlural
Firstatitīrṣam atitīrṣāva atitīrṣāma
Secondatitīrṣaḥ atitīrṣatam atitīrṣata
Thirdatitīrṣat atitīrṣatām atitīrṣan


MiddleSingularDualPlural
Firstatitīrṣe atitīrṣāvahi atitīrṣāmahi
Secondatitīrṣathāḥ atitīrṣethām atitīrṣadhvam
Thirdatitīrṣata atitīrṣetām atitīrṣanta


PassiveSingularDualPlural
Firstatitīrṣye atitīrṣyāvahi atitīrṣyāmahi
Secondatitīrṣyathāḥ atitīrṣyethām atitīrṣyadhvam
Thirdatitīrṣyata atitīrṣyetām atitīrṣyanta


Optative

ActiveSingularDualPlural
Firsttitīrṣeyam titīrṣeva titīrṣema
Secondtitīrṣeḥ titīrṣetam titīrṣeta
Thirdtitīrṣet titīrṣetām titīrṣeyuḥ


MiddleSingularDualPlural
Firsttitīrṣeya titīrṣevahi titīrṣemahi
Secondtitīrṣethāḥ titīrṣeyāthām titīrṣedhvam
Thirdtitīrṣeta titīrṣeyātām titīrṣeran


PassiveSingularDualPlural
Firsttitīrṣyeya titīrṣyevahi titīrṣyemahi
Secondtitīrṣyethāḥ titīrṣyeyāthām titīrṣyedhvam
Thirdtitīrṣyeta titīrṣyeyātām titīrṣyeran


Imperative

ActiveSingularDualPlural
Firsttitīrṣāṇi titīrṣāva titīrṣāma
Secondtitīrṣa titīrṣatam titīrṣata
Thirdtitīrṣatu titīrṣatām titīrṣantu


MiddleSingularDualPlural
Firsttitīrṣai titīrṣāvahai titīrṣāmahai
Secondtitīrṣasva titīrṣethām titīrṣadhvam
Thirdtitīrṣatām titīrṣetām titīrṣantām


PassiveSingularDualPlural
Firsttitīrṣyai titīrṣyāvahai titīrṣyāmahai
Secondtitīrṣyasva titīrṣyethām titīrṣyadhvam
Thirdtitīrṣyatām titīrṣyetām titīrṣyantām


Future

ActiveSingularDualPlural
Firsttitīrṣyāmi titīrṣyāvaḥ titīrṣyāmaḥ
Secondtitīrṣyasi titīrṣyathaḥ titīrṣyatha
Thirdtitīrṣyati titīrṣyataḥ titīrṣyanti


MiddleSingularDualPlural
Firsttitīrṣye titīrṣyāvahe titīrṣyāmahe
Secondtitīrṣyase titīrṣyethe titīrṣyadhve
Thirdtitīrṣyate titīrṣyete titīrṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttitīrṣitāsmi titīrṣitāsvaḥ titīrṣitāsmaḥ
Secondtitīrṣitāsi titīrṣitāsthaḥ titīrṣitāstha
Thirdtitīrṣitā titīrṣitārau titīrṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttititīrṣa tititīrṣiva tititīrṣima
Secondtititīrṣitha tititīrṣathuḥ tititīrṣa
Thirdtititīrṣa tititīrṣatuḥ tititīrṣuḥ


MiddleSingularDualPlural
Firsttititīrṣe tititīrṣivahe tititīrṣimahe
Secondtititīrṣiṣe tititīrṣāthe tititīrṣidhve
Thirdtititīrṣe tititīrṣāte tititīrṣire

Participles

Past Passive Participle
titīrṣita m. n. titīrṣitā f.

Past Active Participle
titīrṣitavat m. n. titīrṣitavatī f.

Present Active Participle
titīrṣat m. n. titīrṣantī f.

Present Middle Participle
titīrṣamāṇa m. n. titīrṣamāṇā f.

Present Passive Participle
titīrṣyamāṇa m. n. titīrṣyamāṇā f.

Future Active Participle
titīrṣyat m. n. titīrṣyantī f.

Future Passive Participle
titīrṣaṇīya m. n. titīrṣaṇīyā f.

Future Passive Participle
titīrṣya m. n. titīrṣyā f.

Future Passive Participle
titīrṣitavya m. n. titīrṣitavyā f.

Perfect Active Participle
tititīrṣvas m. n. tititīrṣuṣī f.

Perfect Middle Participle
tititīrṣāṇa m. n. tititīrṣāṇā f.

Indeclinable forms

Infinitive
titīrṣitum

Absolutive
titīrṣitvā

Absolutive
-titīrṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria