Declension table of ?titīrṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetitīrṣyamāṇaḥ titīrṣyamāṇau titīrṣyamāṇāḥ
Vocativetitīrṣyamāṇa titīrṣyamāṇau titīrṣyamāṇāḥ
Accusativetitīrṣyamāṇam titīrṣyamāṇau titīrṣyamāṇān
Instrumentaltitīrṣyamāṇena titīrṣyamāṇābhyām titīrṣyamāṇaiḥ titīrṣyamāṇebhiḥ
Dativetitīrṣyamāṇāya titīrṣyamāṇābhyām titīrṣyamāṇebhyaḥ
Ablativetitīrṣyamāṇāt titīrṣyamāṇābhyām titīrṣyamāṇebhyaḥ
Genitivetitīrṣyamāṇasya titīrṣyamāṇayoḥ titīrṣyamāṇānām
Locativetitīrṣyamāṇe titīrṣyamāṇayoḥ titīrṣyamāṇeṣu

Compound titīrṣyamāṇa -

Adverb -titīrṣyamāṇam -titīrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria