Declension table of ?titīrṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetitīrṣyamāṇā titīrṣyamāṇe titīrṣyamāṇāḥ
Vocativetitīrṣyamāṇe titīrṣyamāṇe titīrṣyamāṇāḥ
Accusativetitīrṣyamāṇām titīrṣyamāṇe titīrṣyamāṇāḥ
Instrumentaltitīrṣyamāṇayā titīrṣyamāṇābhyām titīrṣyamāṇābhiḥ
Dativetitīrṣyamāṇāyai titīrṣyamāṇābhyām titīrṣyamāṇābhyaḥ
Ablativetitīrṣyamāṇāyāḥ titīrṣyamāṇābhyām titīrṣyamāṇābhyaḥ
Genitivetitīrṣyamāṇāyāḥ titīrṣyamāṇayoḥ titīrṣyamāṇānām
Locativetitīrṣyamāṇāyām titīrṣyamāṇayoḥ titīrṣyamāṇāsu

Adverb -titīrṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria