Declension table of ?tarītavya

Deva

NeuterSingularDualPlural
Nominativetarītavyam tarītavye tarītavyāni
Vocativetarītavya tarītavye tarītavyāni
Accusativetarītavyam tarītavye tarītavyāni
Instrumentaltarītavyena tarītavyābhyām tarītavyaiḥ
Dativetarītavyāya tarītavyābhyām tarītavyebhyaḥ
Ablativetarītavyāt tarītavyābhyām tarītavyebhyaḥ
Genitivetarītavyasya tarītavyayoḥ tarītavyānām
Locativetarītavye tarītavyayoḥ tarītavyeṣu

Compound tarītavya -

Adverb -tarītavyam -tarītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria