तिङन्तावली तॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतिरति तिरतः तिरन्ति
मध्यमतिरसि तिरथः तिरथ
उत्तमतिरामि तिरावः तिरामः


कर्मणिएकद्विबहु
प्रथमतीर्यते तीर्येते तीर्यन्ते
मध्यमतीर्यसे तीर्येथे तीर्यध्वे
उत्तमतीर्ये तीर्यावहे तीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतिरत् अतिरताम् अतिरन्
मध्यमअतिरः अतिरतम् अतिरत
उत्तमअतिरम् अतिराव अतिराम


कर्मणिएकद्विबहु
प्रथमअतीर्यत अतीर्येताम् अतीर्यन्त
मध्यमअतीर्यथाः अतीर्येथाम् अतीर्यध्वम्
उत्तमअतीर्ये अतीर्यावहि अतीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतिरेत् तिरेताम् तिरेयुः
मध्यमतिरेः तिरेतम् तिरेत
उत्तमतिरेयम् तिरेव तिरेम


कर्मणिएकद्विबहु
प्रथमतीर्येत तीर्येयाताम् तीर्येरन्
मध्यमतीर्येथाः तीर्येयाथाम् तीर्येध्वम्
उत्तमतीर्येय तीर्येवहि तीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतिरतु तिरताम् तिरन्तु
मध्यमतिर तिरतम् तिरत
उत्तमतिराणि तिराव तिराम


कर्मणिएकद्विबहु
प्रथमतीर्यताम् तीर्येताम् तीर्यन्ताम्
मध्यमतीर्यस्व तीर्येथाम् तीर्यध्वम्
उत्तमतीर्यै तीर्यावहै तीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतरीष्यति तरिष्यति तरीष्यतः तरिष्यतः तरीष्यन्ति तरिष्यन्ति
मध्यमतरीष्यसि तरिष्यसि तरीष्यथः तरिष्यथः तरीष्यथ तरिष्यथ
उत्तमतरीष्यामि तरिष्यामि तरीष्यावः तरिष्यावः तरीष्यामः तरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतरीता तरिता तरीतारौ तरितारौ तरीतारः तरितारः
मध्यमतरीतासि तरितासि तरीतास्थः तरितास्थः तरीतास्थ तरितास्थ
उत्तमतरीतास्मि तरितास्मि तरीतास्वः तरितास्वः तरीतास्मः तरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततार तेरतुः ततरतुः तेरुः ततरुः
मध्यमततरिथ तेरथुः ततरथुः तेर ततर
उत्तमततार ततर तेरिव ततरिव तेरिम ततरिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतार्षीत् अतारीत् अतार्ष्टाम् अतारिष्टाम् अतार्षुः अतारिषुः
मध्यमअतार्षीः अतारीः अतार्ष्टम् अतारिष्टम् अतार्ष्ट अतारिष्ट
उत्तमअतार्षम् अतारिषम् अतार्ष्व अतारिष्व अतार्ष्म अतारिष्म


कर्मणिएकद्विबहु
प्रथमअतारि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमतारीत् तारिष्टाम् तारिषुः
मध्यमतारीः तारिष्टम् तारिष्ट
उत्तमतारिषम् तारिष्व तारिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतीर्यात् तीर्यास्ताम् तीर्यासुः
मध्यमतीर्याः तीर्यास्तम् तीर्यास्त
उत्तमतीर्यासम् तीर्यास्व तीर्यास्म

कृदन्त

क्त
तीर्ण m. n. तीर्णा f.

क्तवतु
तीर्णवत् m. n. तीर्णवती f.

शतृ
तिरत् m. n. तिरन्ती f.

शानच् कर्मणि
तीर्यमाण m. n. तीर्यमाणा f.

लुडादेश पर
तरिष्यत् m. n. तरिष्यन्ती f.

लुडादेश पर
तरीष्यत् m. n. तरीष्यन्ती f.

तव्य
तरितव्य m. n. तरितव्या f.

तव्य
तरीतव्य m. n. तरीतव्या f.

यत्
तार्य m. n. तार्या f.

अनीयर्
तरणीय m. n. तरणीया f.

लिडादेश पर
ततर्वस् m. n. ततरुषी f.

अव्यय

तुमुन्
तर्तुम्

तुमुन्
तरीतुम्

तुमुन्
तरितुम्

क्त्वा
तीर्त्वा

ल्यप्
॰तीर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतारयति तारयतः तारयन्ति
मध्यमतारयसि तारयथः तारयथ
उत्तमतारयामि तारयावः तारयामः


आत्मनेपदेएकद्विबहु
प्रथमतारयते तारयेते तारयन्ते
मध्यमतारयसे तारयेथे तारयध्वे
उत्तमतारये तारयावहे तारयामहे


कर्मणिएकद्विबहु
प्रथमतार्यते तार्येते तार्यन्ते
मध्यमतार्यसे तार्येथे तार्यध्वे
उत्तमतार्ये तार्यावहे तार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतारयत् अतारयताम् अतारयन्
मध्यमअतारयः अतारयतम् अतारयत
उत्तमअतारयम् अतारयाव अतारयाम


आत्मनेपदेएकद्विबहु
प्रथमअतारयत अतारयेताम् अतारयन्त
मध्यमअतारयथाः अतारयेथाम् अतारयध्वम्
उत्तमअतारये अतारयावहि अतारयामहि


कर्मणिएकद्विबहु
प्रथमअतार्यत अतार्येताम् अतार्यन्त
मध्यमअतार्यथाः अतार्येथाम् अतार्यध्वम्
उत्तमअतार्ये अतार्यावहि अतार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतारयेत् तारयेताम् तारयेयुः
मध्यमतारयेः तारयेतम् तारयेत
उत्तमतारयेयम् तारयेव तारयेम


आत्मनेपदेएकद्विबहु
प्रथमतारयेत तारयेयाताम् तारयेरन्
मध्यमतारयेथाः तारयेयाथाम् तारयेध्वम्
उत्तमतारयेय तारयेवहि तारयेमहि


कर्मणिएकद्विबहु
प्रथमतार्येत तार्येयाताम् तार्येरन्
मध्यमतार्येथाः तार्येयाथाम् तार्येध्वम्
उत्तमतार्येय तार्येवहि तार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतारयतु तारयताम् तारयन्तु
मध्यमतारय तारयतम् तारयत
उत्तमतारयाणि तारयाव तारयाम


आत्मनेपदेएकद्विबहु
प्रथमतारयताम् तारयेताम् तारयन्ताम्
मध्यमतारयस्व तारयेथाम् तारयध्वम्
उत्तमतारयै तारयावहै तारयामहै


कर्मणिएकद्विबहु
प्रथमतार्यताम् तार्येताम् तार्यन्ताम्
मध्यमतार्यस्व तार्येथाम् तार्यध्वम्
उत्तमतार्यै तार्यावहै तार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतारयिष्यति तारयिष्यतः तारयिष्यन्ति
मध्यमतारयिष्यसि तारयिष्यथः तारयिष्यथ
उत्तमतारयिष्यामि तारयिष्यावः तारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतारयिष्यते तारयिष्येते तारयिष्यन्ते
मध्यमतारयिष्यसे तारयिष्येथे तारयिष्यध्वे
उत्तमतारयिष्ये तारयिष्यावहे तारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतारयिता तारयितारौ तारयितारः
मध्यमतारयितासि तारयितास्थः तारयितास्थ
उत्तमतारयितास्मि तारयितास्वः तारयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतीतरत् अतीतरताम् अतीतरन्
मध्यमअतीतरः अतीतरतम् अतीतरत
उत्तमअतीतरम् अतीतराव अतीतराम


आत्मनेपदेएकद्विबहु
प्रथमअतीतरत अतीतरेताम् अतीतरन्त
मध्यमअतीतरथाः अतीतरेथाम् अतीतरध्वम्
उत्तमअतीतरे अतीतरावहि अतीतरामहि

कृदन्त

क्त
तारित m. n. तारिता f.

क्तवतु
तारितवत् m. n. तारितवती f.

शतृ
तारयत् m. n. तारयन्ती f.

शानच्
तारयमाण m. n. तारयमाणा f.

शानच् कर्मणि
तार्यमाण m. n. तार्यमाणा f.

लुडादेश पर
तारयिष्यत् m. n. तारयिष्यन्ती f.

लुडादेश आत्म
तारयिष्यमाण m. n. तारयिष्यमाणा f.

यत्
तार्य m. n. तार्या f.

अनीयर्
तारणीय m. n. तारणीया f.

तव्य
तारयितव्य m. n. तारयितव्या f.

अव्यय

तुमुन्
तारयितुम्

क्त्वा
तारयित्वा

ल्यप्
॰तार्य

लिट्
तारयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमतितीर्षति तितीर्षतः तितीर्षन्ति
मध्यमतितीर्षसि तितीर्षथः तितीर्षथ
उत्तमतितीर्षामि तितीर्षावः तितीर्षामः


आत्मनेपदेएकद्विबहु
प्रथमतितीर्षते तितीर्षेते तितीर्षन्ते
मध्यमतितीर्षसे तितीर्षेथे तितीर्षध्वे
उत्तमतितीर्षे तितीर्षावहे तितीर्षामहे


कर्मणिएकद्विबहु
प्रथमतितीर्ष्यते तितीर्ष्येते तितीर्ष्यन्ते
मध्यमतितीर्ष्यसे तितीर्ष्येथे तितीर्ष्यध्वे
उत्तमतितीर्ष्ये तितीर्ष्यावहे तितीर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतितीर्षत् अतितीर्षताम् अतितीर्षन्
मध्यमअतितीर्षः अतितीर्षतम् अतितीर्षत
उत्तमअतितीर्षम् अतितीर्षाव अतितीर्षाम


आत्मनेपदेएकद्विबहु
प्रथमअतितीर्षत अतितीर्षेताम् अतितीर्षन्त
मध्यमअतितीर्षथाः अतितीर्षेथाम् अतितीर्षध्वम्
उत्तमअतितीर्षे अतितीर्षावहि अतितीर्षामहि


कर्मणिएकद्विबहु
प्रथमअतितीर्ष्यत अतितीर्ष्येताम् अतितीर्ष्यन्त
मध्यमअतितीर्ष्यथाः अतितीर्ष्येथाम् अतितीर्ष्यध्वम्
उत्तमअतितीर्ष्ये अतितीर्ष्यावहि अतितीर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतितीर्षेत् तितीर्षेताम् तितीर्षेयुः
मध्यमतितीर्षेः तितीर्षेतम् तितीर्षेत
उत्तमतितीर्षेयम् तितीर्षेव तितीर्षेम


आत्मनेपदेएकद्विबहु
प्रथमतितीर्षेत तितीर्षेयाताम् तितीर्षेरन्
मध्यमतितीर्षेथाः तितीर्षेयाथाम् तितीर्षेध्वम्
उत्तमतितीर्षेय तितीर्षेवहि तितीर्षेमहि


कर्मणिएकद्विबहु
प्रथमतितीर्ष्येत तितीर्ष्येयाताम् तितीर्ष्येरन्
मध्यमतितीर्ष्येथाः तितीर्ष्येयाथाम् तितीर्ष्येध्वम्
उत्तमतितीर्ष्येय तितीर्ष्येवहि तितीर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतितीर्षतु तितीर्षताम् तितीर्षन्तु
मध्यमतितीर्ष तितीर्षतम् तितीर्षत
उत्तमतितीर्षाणि तितीर्षाव तितीर्षाम


आत्मनेपदेएकद्विबहु
प्रथमतितीर्षताम् तितीर्षेताम् तितीर्षन्ताम्
मध्यमतितीर्षस्व तितीर्षेथाम् तितीर्षध्वम्
उत्तमतितीर्षै तितीर्षावहै तितीर्षामहै


कर्मणिएकद्विबहु
प्रथमतितीर्ष्यताम् तितीर्ष्येताम् तितीर्ष्यन्ताम्
मध्यमतितीर्ष्यस्व तितीर्ष्येथाम् तितीर्ष्यध्वम्
उत्तमतितीर्ष्यै तितीर्ष्यावहै तितीर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतितीर्ष्यति तितीर्ष्यतः तितीर्ष्यन्ति
मध्यमतितीर्ष्यसि तितीर्ष्यथः तितीर्ष्यथ
उत्तमतितीर्ष्यामि तितीर्ष्यावः तितीर्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतितीर्ष्यते तितीर्ष्येते तितीर्ष्यन्ते
मध्यमतितीर्ष्यसे तितीर्ष्येथे तितीर्ष्यध्वे
उत्तमतितीर्ष्ये तितीर्ष्यावहे तितीर्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतितीर्षिता तितीर्षितारौ तितीर्षितारः
मध्यमतितीर्षितासि तितीर्षितास्थः तितीर्षितास्थ
उत्तमतितीर्षितास्मि तितीर्षितास्वः तितीर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतितितीर्ष तितितीर्षतुः तितितीर्षुः
मध्यमतितितीर्षिथ तितितीर्षथुः तितितीर्ष
उत्तमतितितीर्ष तितितीर्षिव तितितीर्षिम


आत्मनेपदेएकद्विबहु
प्रथमतितितीर्षे तितितीर्षाते तितितीर्षिरे
मध्यमतितितीर्षिषे तितितीर्षाथे तितितीर्षिध्वे
उत्तमतितितीर्षे तितितीर्षिवहे तितितीर्षिमहे

कृदन्त

क्त
तितीर्षित m. n. तितीर्षिता f.

क्तवतु
तितीर्षितवत् m. n. तितीर्षितवती f.

शतृ
तितीर्षत् m. n. तितीर्षन्ती f.

शानच्
तितीर्षमाण m. n. तितीर्षमाणा f.

शानच् कर्मणि
तितीर्ष्यमाण m. n. तितीर्ष्यमाणा f.

लुडादेश पर
तितीर्ष्यत् m. n. तितीर्ष्यन्ती f.

अनीयर्
तितीर्षणीय m. n. तितीर्षणीया f.

यत्
तितीर्ष्य m. n. तितीर्ष्या f.

तव्य
तितीर्षितव्य m. n. तितीर्षितव्या f.

लिडादेश पर
तितितीर्ष्वस् m. n. तितितीर्षुषी f.

लिडादेश आत्म
तितितीर्षाण m. n. तितितीर्षाणा f.

अव्यय

तुमुन्
तितीर्षितुम्

क्त्वा
तितीर्षित्वा

ल्यप्
॰तितीर्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria