Declension table of ?titīrṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | titīrṣamāṇam | titīrṣamāṇe | titīrṣamāṇāni |
Vocative | titīrṣamāṇa | titīrṣamāṇe | titīrṣamāṇāni |
Accusative | titīrṣamāṇam | titīrṣamāṇe | titīrṣamāṇāni |
Instrumental | titīrṣamāṇena | titīrṣamāṇābhyām | titīrṣamāṇaiḥ |
Dative | titīrṣamāṇāya | titīrṣamāṇābhyām | titīrṣamāṇebhyaḥ |
Ablative | titīrṣamāṇāt | titīrṣamāṇābhyām | titīrṣamāṇebhyaḥ |
Genitive | titīrṣamāṇasya | titīrṣamāṇayoḥ | titīrṣamāṇānām |
Locative | titīrṣamāṇe | titīrṣamāṇayoḥ | titīrṣamāṇeṣu |