Declension table of ?titīrṣamāṇa

Deva

NeuterSingularDualPlural
Nominativetitīrṣamāṇam titīrṣamāṇe titīrṣamāṇāni
Vocativetitīrṣamāṇa titīrṣamāṇe titīrṣamāṇāni
Accusativetitīrṣamāṇam titīrṣamāṇe titīrṣamāṇāni
Instrumentaltitīrṣamāṇena titīrṣamāṇābhyām titīrṣamāṇaiḥ
Dativetitīrṣamāṇāya titīrṣamāṇābhyām titīrṣamāṇebhyaḥ
Ablativetitīrṣamāṇāt titīrṣamāṇābhyām titīrṣamāṇebhyaḥ
Genitivetitīrṣamāṇasya titīrṣamāṇayoḥ titīrṣamāṇānām
Locativetitīrṣamāṇe titīrṣamāṇayoḥ titīrṣamāṇeṣu

Compound titīrṣamāṇa -

Adverb -titīrṣamāṇam -titīrṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria