Declension table of ?titīrṣitavatī

Deva

FeminineSingularDualPlural
Nominativetitīrṣitavatī titīrṣitavatyau titīrṣitavatyaḥ
Vocativetitīrṣitavati titīrṣitavatyau titīrṣitavatyaḥ
Accusativetitīrṣitavatīm titīrṣitavatyau titīrṣitavatīḥ
Instrumentaltitīrṣitavatyā titīrṣitavatībhyām titīrṣitavatībhiḥ
Dativetitīrṣitavatyai titīrṣitavatībhyām titīrṣitavatībhyaḥ
Ablativetitīrṣitavatyāḥ titīrṣitavatībhyām titīrṣitavatībhyaḥ
Genitivetitīrṣitavatyāḥ titīrṣitavatyoḥ titīrṣitavatīnām
Locativetitīrṣitavatyām titīrṣitavatyoḥ titīrṣitavatīṣu

Compound titīrṣitavati - titīrṣitavatī -

Adverb -titīrṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria