Declension table of ?titīrṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetitīrṣyamāṇam titīrṣyamāṇe titīrṣyamāṇāni
Vocativetitīrṣyamāṇa titīrṣyamāṇe titīrṣyamāṇāni
Accusativetitīrṣyamāṇam titīrṣyamāṇe titīrṣyamāṇāni
Instrumentaltitīrṣyamāṇena titīrṣyamāṇābhyām titīrṣyamāṇaiḥ
Dativetitīrṣyamāṇāya titīrṣyamāṇābhyām titīrṣyamāṇebhyaḥ
Ablativetitīrṣyamāṇāt titīrṣyamāṇābhyām titīrṣyamāṇebhyaḥ
Genitivetitīrṣyamāṇasya titīrṣyamāṇayoḥ titīrṣyamāṇānām
Locativetitīrṣyamāṇe titīrṣyamāṇayoḥ titīrṣyamāṇeṣu

Compound titīrṣyamāṇa -

Adverb -titīrṣyamāṇam -titīrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria