Conjugation tables of sras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsrasāmi srasāvaḥ srasāmaḥ
Secondsrasasi srasathaḥ srasatha
Thirdsrasati srasataḥ srasanti


MiddleSingularDualPlural
Firstsrase srasāvahe srasāmahe
Secondsrasase srasethe srasadhve
Thirdsrasate srasete srasante


PassiveSingularDualPlural
Firstsrasye srasyāvahe srasyāmahe
Secondsrasyase srasyethe srasyadhve
Thirdsrasyate srasyete srasyante


Imperfect

ActiveSingularDualPlural
Firstasrasam asrasāva asrasāma
Secondasrasaḥ asrasatam asrasata
Thirdasrasat asrasatām asrasan


MiddleSingularDualPlural
Firstasrase asrasāvahi asrasāmahi
Secondasrasathāḥ asrasethām asrasadhvam
Thirdasrasata asrasetām asrasanta


PassiveSingularDualPlural
Firstasrasye asrasyāvahi asrasyāmahi
Secondasrasyathāḥ asrasyethām asrasyadhvam
Thirdasrasyata asrasyetām asrasyanta


Optative

ActiveSingularDualPlural
Firstsraseyam sraseva srasema
Secondsraseḥ srasetam sraseta
Thirdsraset srasetām sraseyuḥ


MiddleSingularDualPlural
Firstsraseya srasevahi srasemahi
Secondsrasethāḥ sraseyāthām srasedhvam
Thirdsraseta sraseyātām sraseran


PassiveSingularDualPlural
Firstsrasyeya srasyevahi srasyemahi
Secondsrasyethāḥ srasyeyāthām srasyedhvam
Thirdsrasyeta srasyeyātām srasyeran


Imperative

ActiveSingularDualPlural
Firstsrasāni srasāva srasāma
Secondsrasa srasatam srasata
Thirdsrasatu srasatām srasantu


MiddleSingularDualPlural
Firstsrasai srasāvahai srasāmahai
Secondsrasasva srasethām srasadhvam
Thirdsrasatām srasetām srasantām


PassiveSingularDualPlural
Firstsrasyai srasyāvahai srasyāmahai
Secondsrasyasva srasyethām srasyadhvam
Thirdsrasyatām srasyetām srasyantām


Future

ActiveSingularDualPlural
Firstsrasiṣyāmi srasiṣyāvaḥ srasiṣyāmaḥ
Secondsrasiṣyasi srasiṣyathaḥ srasiṣyatha
Thirdsrasiṣyati srasiṣyataḥ srasiṣyanti


MiddleSingularDualPlural
Firstsrasiṣye srasiṣyāvahe srasiṣyāmahe
Secondsrasiṣyase srasiṣyethe srasiṣyadhve
Thirdsrasiṣyate srasiṣyete srasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrasitāsmi srasitāsvaḥ srasitāsmaḥ
Secondsrasitāsi srasitāsthaḥ srasitāstha
Thirdsrasitā srasitārau srasitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasrāsa sasrasa sresiva sresima
Secondsresitha sasrastha sresathuḥ sresa
Thirdsasrāsa sresatuḥ sresuḥ


MiddleSingularDualPlural
Firstsrese sresivahe sresimahe
Secondsresiṣe sresāthe sresidhve
Thirdsrese sresāte sresire


Benedictive

ActiveSingularDualPlural
Firstsrasyāsam srasyāsva srasyāsma
Secondsrasyāḥ srasyāstam srasyāsta
Thirdsrasyāt srasyāstām srasyāsuḥ

Participles

Past Passive Participle
srasta m. n. srastā f.

Past Active Participle
srastavat m. n. srastavatī f.

Present Active Participle
srasat m. n. srasantī f.

Present Middle Participle
srasamāna m. n. srasamānā f.

Present Passive Participle
srasyamāna m. n. srasyamānā f.

Future Active Participle
srasiṣyat m. n. srasiṣyantī f.

Future Middle Participle
srasiṣyamāṇa m. n. srasiṣyamāṇā f.

Future Passive Participle
srasitavya m. n. srasitavyā f.

Future Passive Participle
srāsya m. n. srāsyā f.

Future Passive Participle
srasanīya m. n. srasanīyā f.

Perfect Active Participle
sresivas m. n. sresuṣī f.

Perfect Middle Participle
sresāna m. n. sresānā f.

Indeclinable forms

Infinitive
srasitum

Absolutive
srastvā

Absolutive
-srasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria