Declension table of srasta

Deva

NeuterSingularDualPlural
Nominativesrastam sraste srastāni
Vocativesrasta sraste srastāni
Accusativesrastam sraste srastāni
Instrumentalsrastena srastābhyām srastaiḥ
Dativesrastāya srastābhyām srastebhyaḥ
Ablativesrastāt srastābhyām srastebhyaḥ
Genitivesrastasya srastayoḥ srastānām
Locativesraste srastayoḥ srasteṣu

Compound srasta -

Adverb -srastam -srastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria