Declension table of ?srasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesrasiṣyamāṇam srasiṣyamāṇe srasiṣyamāṇāni
Vocativesrasiṣyamāṇa srasiṣyamāṇe srasiṣyamāṇāni
Accusativesrasiṣyamāṇam srasiṣyamāṇe srasiṣyamāṇāni
Instrumentalsrasiṣyamāṇena srasiṣyamāṇābhyām srasiṣyamāṇaiḥ
Dativesrasiṣyamāṇāya srasiṣyamāṇābhyām srasiṣyamāṇebhyaḥ
Ablativesrasiṣyamāṇāt srasiṣyamāṇābhyām srasiṣyamāṇebhyaḥ
Genitivesrasiṣyamāṇasya srasiṣyamāṇayoḥ srasiṣyamāṇānām
Locativesrasiṣyamāṇe srasiṣyamāṇayoḥ srasiṣyamāṇeṣu

Compound srasiṣyamāṇa -

Adverb -srasiṣyamāṇam -srasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria