Declension table of ?sresivas

Deva

NeuterSingularDualPlural
Nominativesresivat sresuṣī sresivāṃsi
Vocativesresivat sresuṣī sresivāṃsi
Accusativesresivat sresuṣī sresivāṃsi
Instrumentalsresuṣā sresivadbhyām sresivadbhiḥ
Dativesresuṣe sresivadbhyām sresivadbhyaḥ
Ablativesresuṣaḥ sresivadbhyām sresivadbhyaḥ
Genitivesresuṣaḥ sresuṣoḥ sresuṣām
Locativesresuṣi sresuṣoḥ sresivatsu

Compound sresivat -

Adverb -sresivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria