Declension table of ?srasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrasiṣyamāṇā srasiṣyamāṇe srasiṣyamāṇāḥ
Vocativesrasiṣyamāṇe srasiṣyamāṇe srasiṣyamāṇāḥ
Accusativesrasiṣyamāṇām srasiṣyamāṇe srasiṣyamāṇāḥ
Instrumentalsrasiṣyamāṇayā srasiṣyamāṇābhyām srasiṣyamāṇābhiḥ
Dativesrasiṣyamāṇāyai srasiṣyamāṇābhyām srasiṣyamāṇābhyaḥ
Ablativesrasiṣyamāṇāyāḥ srasiṣyamāṇābhyām srasiṣyamāṇābhyaḥ
Genitivesrasiṣyamāṇāyāḥ srasiṣyamāṇayoḥ srasiṣyamāṇānām
Locativesrasiṣyamāṇāyām srasiṣyamāṇayoḥ srasiṣyamāṇāsu

Adverb -srasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria