Declension table of ?sresivas

Deva

MasculineSingularDualPlural
Nominativesresivān sresivāṃsau sresivāṃsaḥ
Vocativesresivan sresivāṃsau sresivāṃsaḥ
Accusativesresivāṃsam sresivāṃsau sresuṣaḥ
Instrumentalsresuṣā sresivadbhyām sresivadbhiḥ
Dativesresuṣe sresivadbhyām sresivadbhyaḥ
Ablativesresuṣaḥ sresivadbhyām sresivadbhyaḥ
Genitivesresuṣaḥ sresuṣoḥ sresuṣām
Locativesresuṣi sresuṣoḥ sresivatsu

Compound sresivat -

Adverb -sresivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria