Declension table of ?srasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesrasiṣyamāṇaḥ srasiṣyamāṇau srasiṣyamāṇāḥ
Vocativesrasiṣyamāṇa srasiṣyamāṇau srasiṣyamāṇāḥ
Accusativesrasiṣyamāṇam srasiṣyamāṇau srasiṣyamāṇān
Instrumentalsrasiṣyamāṇena srasiṣyamāṇābhyām srasiṣyamāṇaiḥ srasiṣyamāṇebhiḥ
Dativesrasiṣyamāṇāya srasiṣyamāṇābhyām srasiṣyamāṇebhyaḥ
Ablativesrasiṣyamāṇāt srasiṣyamāṇābhyām srasiṣyamāṇebhyaḥ
Genitivesrasiṣyamāṇasya srasiṣyamāṇayoḥ srasiṣyamāṇānām
Locativesrasiṣyamāṇe srasiṣyamāṇayoḥ srasiṣyamāṇeṣu

Compound srasiṣyamāṇa -

Adverb -srasiṣyamāṇam -srasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria