तिङन्तावली स्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्रसति स्रसतः स्रसन्ति
मध्यमस्रससि स्रसथः स्रसथ
उत्तमस्रसामि स्रसावः स्रसामः


आत्मनेपदेएकद्विबहु
प्रथमस्रसते स्रसेते स्रसन्ते
मध्यमस्रससे स्रसेथे स्रसध्वे
उत्तमस्रसे स्रसावहे स्रसामहे


कर्मणिएकद्विबहु
प्रथमस्रस्यते स्रस्येते स्रस्यन्ते
मध्यमस्रस्यसे स्रस्येथे स्रस्यध्वे
उत्तमस्रस्ये स्रस्यावहे स्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्रसत् अस्रसताम् अस्रसन्
मध्यमअस्रसः अस्रसतम् अस्रसत
उत्तमअस्रसम् अस्रसाव अस्रसाम


आत्मनेपदेएकद्विबहु
प्रथमअस्रसत अस्रसेताम् अस्रसन्त
मध्यमअस्रसथाः अस्रसेथाम् अस्रसध्वम्
उत्तमअस्रसे अस्रसावहि अस्रसामहि


कर्मणिएकद्विबहु
प्रथमअस्रस्यत अस्रस्येताम् अस्रस्यन्त
मध्यमअस्रस्यथाः अस्रस्येथाम् अस्रस्यध्वम्
उत्तमअस्रस्ये अस्रस्यावहि अस्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रसेत् स्रसेताम् स्रसेयुः
मध्यमस्रसेः स्रसेतम् स्रसेत
उत्तमस्रसेयम् स्रसेव स्रसेम


आत्मनेपदेएकद्विबहु
प्रथमस्रसेत स्रसेयाताम् स्रसेरन्
मध्यमस्रसेथाः स्रसेयाथाम् स्रसेध्वम्
उत्तमस्रसेय स्रसेवहि स्रसेमहि


कर्मणिएकद्विबहु
प्रथमस्रस्येत स्रस्येयाताम् स्रस्येरन्
मध्यमस्रस्येथाः स्रस्येयाथाम् स्रस्येध्वम्
उत्तमस्रस्येय स्रस्येवहि स्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्रसतु स्रसताम् स्रसन्तु
मध्यमस्रस स्रसतम् स्रसत
उत्तमस्रसानि स्रसाव स्रसाम


आत्मनेपदेएकद्विबहु
प्रथमस्रसताम् स्रसेताम् स्रसन्ताम्
मध्यमस्रसस्व स्रसेथाम् स्रसध्वम्
उत्तमस्रसै स्रसावहै स्रसामहै


कर्मणिएकद्विबहु
प्रथमस्रस्यताम् स्रस्येताम् स्रस्यन्ताम्
मध्यमस्रस्यस्व स्रस्येथाम् स्रस्यध्वम्
उत्तमस्रस्यै स्रस्यावहै स्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्रसिष्यति स्रसिष्यतः स्रसिष्यन्ति
मध्यमस्रसिष्यसि स्रसिष्यथः स्रसिष्यथ
उत्तमस्रसिष्यामि स्रसिष्यावः स्रसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्रसिष्यते स्रसिष्येते स्रसिष्यन्ते
मध्यमस्रसिष्यसे स्रसिष्येथे स्रसिष्यध्वे
उत्तमस्रसिष्ये स्रसिष्यावहे स्रसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रसिता स्रसितारौ स्रसितारः
मध्यमस्रसितासि स्रसितास्थः स्रसितास्थ
उत्तमस्रसितास्मि स्रसितास्वः स्रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्रास स्रेसतुः स्रेसुः
मध्यमस्रेसिथ सस्रस्थ स्रेसथुः स्रेस
उत्तमसस्रास सस्रस स्रेसिव स्रेसिम


आत्मनेपदेएकद्विबहु
प्रथमस्रेसे स्रेसाते स्रेसिरे
मध्यमस्रेसिषे स्रेसाथे स्रेसिध्वे
उत्तमस्रेसे स्रेसिवहे स्रेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रस्यात् स्रस्यास्ताम् स्रस्यासुः
मध्यमस्रस्याः स्रस्यास्तम् स्रस्यास्त
उत्तमस्रस्यासम् स्रस्यास्व स्रस्यास्म

कृदन्त

क्त
स्रस्त m. n. स्रस्ता f.

क्तवतु
स्रस्तवत् m. n. स्रस्तवती f.

शतृ
स्रसत् m. n. स्रसन्ती f.

शानच्
स्रसमान m. n. स्रसमाना f.

शानच् कर्मणि
स्रस्यमान m. n. स्रस्यमाना f.

लुडादेश पर
स्रसिष्यत् m. n. स्रसिष्यन्ती f.

लुडादेश आत्म
स्रसिष्यमाण m. n. स्रसिष्यमाणा f.

तव्य
स्रसितव्य m. n. स्रसितव्या f.

यत्
स्रास्य m. n. स्रास्या f.

अनीयर्
स्रसनीय m. n. स्रसनीया f.

लिडादेश पर
स्रेसिवस् m. n. स्रेसुषी f.

लिडादेश आत्म
स्रेसान m. n. स्रेसाना f.

अव्यय

तुमुन्
स्रसितुम्

क्त्वा
स्रस्त्वा

ल्यप्
॰स्रस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria