Declension table of ?srasiṣyantī

Deva

FeminineSingularDualPlural
Nominativesrasiṣyantī srasiṣyantyau srasiṣyantyaḥ
Vocativesrasiṣyanti srasiṣyantyau srasiṣyantyaḥ
Accusativesrasiṣyantīm srasiṣyantyau srasiṣyantīḥ
Instrumentalsrasiṣyantyā srasiṣyantībhyām srasiṣyantībhiḥ
Dativesrasiṣyantyai srasiṣyantībhyām srasiṣyantībhyaḥ
Ablativesrasiṣyantyāḥ srasiṣyantībhyām srasiṣyantībhyaḥ
Genitivesrasiṣyantyāḥ srasiṣyantyoḥ srasiṣyantīnām
Locativesrasiṣyantyām srasiṣyantyoḥ srasiṣyantīṣu

Compound srasiṣyanti - srasiṣyantī -

Adverb -srasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria