Conjugation tables of ?ruṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstruṃśayāmi ruṃśayāvaḥ ruṃśayāmaḥ
Secondruṃśayasi ruṃśayathaḥ ruṃśayatha
Thirdruṃśayati ruṃśayataḥ ruṃśayanti


MiddleSingularDualPlural
Firstruṃśaye ruṃśayāvahe ruṃśayāmahe
Secondruṃśayase ruṃśayethe ruṃśayadhve
Thirdruṃśayate ruṃśayete ruṃśayante


PassiveSingularDualPlural
Firstruṃśye ruṃśyāvahe ruṃśyāmahe
Secondruṃśyase ruṃśyethe ruṃśyadhve
Thirdruṃśyate ruṃśyete ruṃśyante


Imperfect

ActiveSingularDualPlural
Firstaruṃśayam aruṃśayāva aruṃśayāma
Secondaruṃśayaḥ aruṃśayatam aruṃśayata
Thirdaruṃśayat aruṃśayatām aruṃśayan


MiddleSingularDualPlural
Firstaruṃśaye aruṃśayāvahi aruṃśayāmahi
Secondaruṃśayathāḥ aruṃśayethām aruṃśayadhvam
Thirdaruṃśayata aruṃśayetām aruṃśayanta


PassiveSingularDualPlural
Firstaruṃśye aruṃśyāvahi aruṃśyāmahi
Secondaruṃśyathāḥ aruṃśyethām aruṃśyadhvam
Thirdaruṃśyata aruṃśyetām aruṃśyanta


Optative

ActiveSingularDualPlural
Firstruṃśayeyam ruṃśayeva ruṃśayema
Secondruṃśayeḥ ruṃśayetam ruṃśayeta
Thirdruṃśayet ruṃśayetām ruṃśayeyuḥ


MiddleSingularDualPlural
Firstruṃśayeya ruṃśayevahi ruṃśayemahi
Secondruṃśayethāḥ ruṃśayeyāthām ruṃśayedhvam
Thirdruṃśayeta ruṃśayeyātām ruṃśayeran


PassiveSingularDualPlural
Firstruṃśyeya ruṃśyevahi ruṃśyemahi
Secondruṃśyethāḥ ruṃśyeyāthām ruṃśyedhvam
Thirdruṃśyeta ruṃśyeyātām ruṃśyeran


Imperative

ActiveSingularDualPlural
Firstruṃśayāni ruṃśayāva ruṃśayāma
Secondruṃśaya ruṃśayatam ruṃśayata
Thirdruṃśayatu ruṃśayatām ruṃśayantu


MiddleSingularDualPlural
Firstruṃśayai ruṃśayāvahai ruṃśayāmahai
Secondruṃśayasva ruṃśayethām ruṃśayadhvam
Thirdruṃśayatām ruṃśayetām ruṃśayantām


PassiveSingularDualPlural
Firstruṃśyai ruṃśyāvahai ruṃśyāmahai
Secondruṃśyasva ruṃśyethām ruṃśyadhvam
Thirdruṃśyatām ruṃśyetām ruṃśyantām


Future

ActiveSingularDualPlural
Firstruṃśayiṣyāmi ruṃśayiṣyāvaḥ ruṃśayiṣyāmaḥ
Secondruṃśayiṣyasi ruṃśayiṣyathaḥ ruṃśayiṣyatha
Thirdruṃśayiṣyati ruṃśayiṣyataḥ ruṃśayiṣyanti


MiddleSingularDualPlural
Firstruṃśayiṣye ruṃśayiṣyāvahe ruṃśayiṣyāmahe
Secondruṃśayiṣyase ruṃśayiṣyethe ruṃśayiṣyadhve
Thirdruṃśayiṣyate ruṃśayiṣyete ruṃśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstruṃśayitāsmi ruṃśayitāsvaḥ ruṃśayitāsmaḥ
Secondruṃśayitāsi ruṃśayitāsthaḥ ruṃśayitāstha
Thirdruṃśayitā ruṃśayitārau ruṃśayitāraḥ

Participles

Past Passive Participle
ruṃśita m. n. ruṃśitā f.

Past Active Participle
ruṃśitavat m. n. ruṃśitavatī f.

Present Active Participle
ruṃśayat m. n. ruṃśayantī f.

Present Middle Participle
ruṃśayamāna m. n. ruṃśayamānā f.

Present Passive Participle
ruṃśyamāna m. n. ruṃśyamānā f.

Future Active Participle
ruṃśayiṣyat m. n. ruṃśayiṣyantī f.

Future Middle Participle
ruṃśayiṣyamāṇa m. n. ruṃśayiṣyamāṇā f.

Future Passive Participle
ruṃśayitavya m. n. ruṃśayitavyā f.

Future Passive Participle
ruṃśya m. n. ruṃśyā f.

Future Passive Participle
ruṃśanīya m. n. ruṃśanīyā f.

Indeclinable forms

Infinitive
ruṃśayitum

Absolutive
ruṃśayitvā

Absolutive
-ruṃśya

Periphrastic Perfect
ruṃśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria