Declension table of ?ruṃśayamānā

Deva

FeminineSingularDualPlural
Nominativeruṃśayamānā ruṃśayamāne ruṃśayamānāḥ
Vocativeruṃśayamāne ruṃśayamāne ruṃśayamānāḥ
Accusativeruṃśayamānām ruṃśayamāne ruṃśayamānāḥ
Instrumentalruṃśayamānayā ruṃśayamānābhyām ruṃśayamānābhiḥ
Dativeruṃśayamānāyai ruṃśayamānābhyām ruṃśayamānābhyaḥ
Ablativeruṃśayamānāyāḥ ruṃśayamānābhyām ruṃśayamānābhyaḥ
Genitiveruṃśayamānāyāḥ ruṃśayamānayoḥ ruṃśayamānānām
Locativeruṃśayamānāyām ruṃśayamānayoḥ ruṃśayamānāsu

Adverb -ruṃśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria