Declension table of ?ruṃśayiṣyat

Deva

NeuterSingularDualPlural
Nominativeruṃśayiṣyat ruṃśayiṣyantī ruṃśayiṣyatī ruṃśayiṣyanti
Vocativeruṃśayiṣyat ruṃśayiṣyantī ruṃśayiṣyatī ruṃśayiṣyanti
Accusativeruṃśayiṣyat ruṃśayiṣyantī ruṃśayiṣyatī ruṃśayiṣyanti
Instrumentalruṃśayiṣyatā ruṃśayiṣyadbhyām ruṃśayiṣyadbhiḥ
Dativeruṃśayiṣyate ruṃśayiṣyadbhyām ruṃśayiṣyadbhyaḥ
Ablativeruṃśayiṣyataḥ ruṃśayiṣyadbhyām ruṃśayiṣyadbhyaḥ
Genitiveruṃśayiṣyataḥ ruṃśayiṣyatoḥ ruṃśayiṣyatām
Locativeruṃśayiṣyati ruṃśayiṣyatoḥ ruṃśayiṣyatsu

Adverb -ruṃśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria