तिङन्तावली ?रुंश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरुंशयति रुंशयतः रुंशयन्ति
मध्यमरुंशयसि रुंशयथः रुंशयथ
उत्तमरुंशयामि रुंशयावः रुंशयामः


आत्मनेपदेएकद्विबहु
प्रथमरुंशयते रुंशयेते रुंशयन्ते
मध्यमरुंशयसे रुंशयेथे रुंशयध्वे
उत्तमरुंशये रुंशयावहे रुंशयामहे


कर्मणिएकद्विबहु
प्रथमरुंश्यते रुंश्येते रुंश्यन्ते
मध्यमरुंश्यसे रुंश्येथे रुंश्यध्वे
उत्तमरुंश्ये रुंश्यावहे रुंश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरुंशयत् अरुंशयताम् अरुंशयन्
मध्यमअरुंशयः अरुंशयतम् अरुंशयत
उत्तमअरुंशयम् अरुंशयाव अरुंशयाम


आत्मनेपदेएकद्विबहु
प्रथमअरुंशयत अरुंशयेताम् अरुंशयन्त
मध्यमअरुंशयथाः अरुंशयेथाम् अरुंशयध्वम्
उत्तमअरुंशये अरुंशयावहि अरुंशयामहि


कर्मणिएकद्विबहु
प्रथमअरुंश्यत अरुंश्येताम् अरुंश्यन्त
मध्यमअरुंश्यथाः अरुंश्येथाम् अरुंश्यध्वम्
उत्तमअरुंश्ये अरुंश्यावहि अरुंश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरुंशयेत् रुंशयेताम् रुंशयेयुः
मध्यमरुंशयेः रुंशयेतम् रुंशयेत
उत्तमरुंशयेयम् रुंशयेव रुंशयेम


आत्मनेपदेएकद्विबहु
प्रथमरुंशयेत रुंशयेयाताम् रुंशयेरन्
मध्यमरुंशयेथाः रुंशयेयाथाम् रुंशयेध्वम्
उत्तमरुंशयेय रुंशयेवहि रुंशयेमहि


कर्मणिएकद्विबहु
प्रथमरुंश्येत रुंश्येयाताम् रुंश्येरन्
मध्यमरुंश्येथाः रुंश्येयाथाम् रुंश्येध्वम्
उत्तमरुंश्येय रुंश्येवहि रुंश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरुंशयतु रुंशयताम् रुंशयन्तु
मध्यमरुंशय रुंशयतम् रुंशयत
उत्तमरुंशयानि रुंशयाव रुंशयाम


आत्मनेपदेएकद्विबहु
प्रथमरुंशयताम् रुंशयेताम् रुंशयन्ताम्
मध्यमरुंशयस्व रुंशयेथाम् रुंशयध्वम्
उत्तमरुंशयै रुंशयावहै रुंशयामहै


कर्मणिएकद्विबहु
प्रथमरुंश्यताम् रुंश्येताम् रुंश्यन्ताम्
मध्यमरुंश्यस्व रुंश्येथाम् रुंश्यध्वम्
उत्तमरुंश्यै रुंश्यावहै रुंश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरुंशयिष्यति रुंशयिष्यतः रुंशयिष्यन्ति
मध्यमरुंशयिष्यसि रुंशयिष्यथः रुंशयिष्यथ
उत्तमरुंशयिष्यामि रुंशयिष्यावः रुंशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरुंशयिष्यते रुंशयिष्येते रुंशयिष्यन्ते
मध्यमरुंशयिष्यसे रुंशयिष्येथे रुंशयिष्यध्वे
उत्तमरुंशयिष्ये रुंशयिष्यावहे रुंशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरुंशयिता रुंशयितारौ रुंशयितारः
मध्यमरुंशयितासि रुंशयितास्थः रुंशयितास्थ
उत्तमरुंशयितास्मि रुंशयितास्वः रुंशयितास्मः

कृदन्त

क्त
रुंशित m. n. रुंशिता f.

क्तवतु
रुंशितवत् m. n. रुंशितवती f.

शतृ
रुंशयत् m. n. रुंशयन्ती f.

शानच्
रुंशयमान m. n. रुंशयमाना f.

शानच् कर्मणि
रुंश्यमान m. n. रुंश्यमाना f.

लुडादेश पर
रुंशयिष्यत् m. n. रुंशयिष्यन्ती f.

लुडादेश आत्म
रुंशयिष्यमाण m. n. रुंशयिष्यमाणा f.

तव्य
रुंशयितव्य m. n. रुंशयितव्या f.

यत्
रुंश्य m. n. रुंश्या f.

अनीयर्
रुंशनीय m. n. रुंशनीया f.

अव्यय

तुमुन्
रुंशयितुम्

क्त्वा
रुंशयित्वा

ल्यप्
॰रुंश्य

लिट्
रुंशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria